पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/१३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 84 ]

कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः ।
अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः ॥ १७॥

 It is needful to discriminate action, to discriminate unlawful action, and to discriminate inaction ; mysterious is the path of action.         (17)

 कर्मणः of action ; हि indeed ; अपि also; बोद्धव्यं should be known ; बोद्धव्यं should be known ; च and ; विकर्मणः of wrong action ; अकर्मणः of inaction; च and ; बोद्धव्यं should be known; गहना deep; कर्मणः of action; गतिः the path.

कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः ।
स बुद्धिमान्मनुष्येषु स युक्तः कृत्स्नकर्मकृत् ॥ १८॥

 He who seeth inaction in action, and action in inaction, he is wise among men, he is harmonious, even while performing all action.         (18)

 कर्मणि in action ; अकर्म inaction य : who; पश्येत् may see ; अकर्मणि in inaction ; च and ; कर्म action ;यः who ; सः he; बुद्धिमान् wise; मनुष्येषु in men ; स : he; युक्त : balanced ; कृत्स्नकर्मकृत् = कृत्स्नं कर्म करोति यः सः all, action, does, who, he

यस्य सर्वे समारभाः कामसकल्पवर्जिताः ।
ज्ञानाग्निदग्धकर्माणं तमाहुः पंडितं बुधाः॥ १९ ॥

 Whose works are all free from the moulding of desire, whose actions are burned up by the fire of wis.