पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/१२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 83 ]

इति thus ; माम् me ; यः who; अभिजानाति knows; कर्मभिः by actions; न not ; सः he; बद्ध्यते is bound.

एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः।
कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम् ॥१५॥

 Having thus known, our forefathers, ever seeking liberation, performed action ; therefore do thou also perform action, as did our forefathers in the olden time  (15)

 एवं thus; ज्ञात्वा having known ; कृतं ( was ) done; कर्म action ; पूर्वैः by ancients ; अपि also; मुमुक्षुभिः (by ) desirous of moksha ; कुरु do; कर्म action; एव even ; तस्मात् therefore ; त्वं thou ; पूर्वैः by ancients ; पूर्वतरं ( in the ) past ; कृतम् done,

किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः।
तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात् १ ६॥

 " What is action, what inaction ? ” Even the wise are herein perplexed. Therefore I will declare to thee the action by knowing which thou shalt be loosed from evil.   (16)

 किं what ; कमे action ; what; अकर्म inaction ; इति thus ; कवयः poets; अपि also ; अत्र here ; मोहिताः ( are) confused ; तत् that (therefore ); ते of (to) thee ; कर्म action; प्रवक्ष्यामि will (I) declare; यत् which; ज्ञात्वा having known ; मोक्ष्यसे (thou ) shalt be freed ; अशुभात् from sin,