पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/१०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 56 ]

निर्ममो निरहंकारः स शांतिमधिगच्छति ॥७१॥

 Who so forsaketh all desires and goeth onwards free from yearnings, selfless and without egoism-he goeth to Peace.           (71)

 विहाय having thrown away ; कामान् desires : यःhe who ; सर्वान् all; पुमान् man ; चरति goes ; निःस्पृहः without-desire ; निर्ममः without-mine (ness ) ; निरहंकारः without-egoism ; सः he; शांतिं to peace ; अधिगच्छति attains.

एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति ।
स्थित्वाऽस्यामंतकालेऽपि ब्रह्म निर्वाणमृच्छति॥७२॥

 This is the Eternal state, O son of Pritha. Having attained thereto none is bewildered . Who, even at the death-hour, is established therein, he goeth to the Nirvana of the Eternal.                   (72)

 एषा this ; ब्राह्मी of Brahman ; स्थितिः status ; पार्थ 0 Partha; न not; एनां this ; प्राप्य having obtained ; विमुह्यति is confused; स्थित्वा having sat (been established ); अस्यां in this ; अन्तकाले = अन्तस्य काले of the end, in the time ; अपि even ; ब्रह्मनिर्वाणम् =ब्रह्मणः निर्माणम् of Brahman, eo Nirvana ; ऋच्छति attains.

इति श्रीमद्भगवद्गीता ० सांख्ययोगो नाम द्वितीयोऽध्यायः ॥

Thus in the glorious BHAGAVAD-GITA the second discourse entitled:

YOGA BY THE SANKHYA.