पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११७८ ब्राह्मस्फुटसिद्धान्ते अत्रोपपत्तिः । दृढभगणशेषं चक्रकलागुणं दृढकुदिनभक्त कलात्मकगूहो भवत्यतस्तद्विपरीतेन कलात्मकग्रहो दृढकुदिनगुणश्चक्रकलाभक्तो दृढभगणशेषं स्यात् । ततो दृढभगणा भाज्यं दृढभगणशेषं ऋणक्षेपं दृढकुदिनमानं हार च प्रकल्प्य कुट्टाकारेण गुणमानमहर्गणः स्यात् । गृहयोगकलातो वाऽन्तरकलातो यद्दृढभगणशेषं स्यात् तत्र दृढभगणयोग वा दृढभगणान्तर भाज्यं प्रकल्प्य पूर्ववत् कुट्टकेनाहर्गणः साध्यः । वि. भा-निश्छेदभागहारात् ( दृढ़कुदिनात् ) राश्यादिकलादिना, (गृहक लात्मकमानेन) गुणितात्, भगणकला (चक्रकला) भिर्भक्तात् लब्धं मण्डलशेष (भगणशेषं) भवति, अस्मात्पूर्ववदहर्गणो भवतीति । दृढ़भगणशे xचक्रकला - = कलात्मकगृह छेदगमेन दृढ़भगण शे X चक्रकला = दृढ़कृदिन x कलात्मकग्र, अत दृढ़कुदिन x कलात्मकगृह = दृढभगण भाज्य = द्वढ़भगरण - दृढ़भगणशे = क्षेप कुट्टकेन यो गुणः स एवाहर्गणो भवति । गृहयोगकलातोऽन्तरकलातो वा यद् दृढ़भगणशेषं भवे त्तत्र दृढभगरणयोगं दृढ़भगणान्तर' वा भाज्यं प्रकल्प्य पूर्ववत् कुट्टकेनाहर्गणः साध्य इति ॥२१॥ चक्रक अब पूर्वप्रश्न के उत्तर को कहते हैं। प्र हेि. भा -निश्छेदभागहार (दृढ़कुदिन) को ग्रहकलात्मक मान से गुणाकर भगण कला (चक्रकला) से भाग देने से लब्ध मण्डल (भगण) शेष होता है इससे पूर्ववतु अहर्ग ण होता है इति । दृढ़भगणशे x चक्रकला दृढ़कुदिन कलात्मकग्रह । छेदगम से दृढ़भगणशे X चक्रकला = ' = कलात्मकग्रह x दृढ़कदिन कलात्मकग्र x दृढ़कुदिन, अतः । ततः भाज्य = दृढ़भगण --- दृढ़भगणशै = क्षेप यहां कुट्टक से जौ गुणक होता है वही दृढ़कुदिन अहर्गण होता है । ग्रह यौगकलासे वा अन्तर कला से जो दृढ़भगण शेष होता है वहां दृढ़ २ ]