पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सु. भा.-इष्टभगणादिशेषात् तत्कुट्टकेन १२ सूत्रविधिना प्रथमं द्युग्गणोऽह र्गणः साध्यः स तावत् तच्छेददिनैः संयुक्तो यावदिष्टो वारः स्यादिति स्पष्टम् ॥१९॥ वि. भा-इष्टभगणादिशेषात् पूर्ववत् ( इष्टभगणादिशेषादित्यादि १२ सूत्रानुसारेण ) अहर्गणः साध्यः स तावत्तच्छेददिनैः संयुक्तः कार्यो यावदिष्टो दिनवारः स्यादिति ॥ १९ ॥ अब बालकों के बोध के लिये पूर्व प्रश्न के उत्तर को कहते हैं । हैि. भा-इष्टभगणादिशेष से पूर्ववत् (इष्टभगणादि शेषात्' इत्यादि १२ सूत्र के अनुसार) अहगरण साधन करना चाहिये उसमें तब तक उन् छेददिनों को जोड़ना चाहिये जब तक इष्ट दिनवार हो इति ।। १९ ।। इदानीमन्यान् प्रश्नानाह । यो राश्यादीन् दृष्टवा मध्यस्येष्टस्य कथयति छगणम् । द्वयादिगृहसंयोगात् गृहान्तराद्वा स कुड्ज्ञः ॥ २० ॥ ११७७ सु. भा.-य इष्टगृहस्य मध्यस्य राश्यादीन् दृष्ट्वा द्युगणं कथयति । वा यादिग्रहसंयोगाद् द्युगण कथयति वा द्वयोगूहृयोरन्तरादुद्युगण कथयति स कुट्टज्ञ कुट्टकज्ञ इत्यहं मन्ये ॥ २० ॥ वि. भा-इष्टयूहस्य मध्यस्य राश्यादीन् दृष्टवा योऽहर्गरणं कथयति । वा द्वयादिगृहसंयोगादहर्गणं कथयति । वा ग्रहान्तरात् (द्वयोगूहयोरन्तरत्) अह गरणं कथयति स कुट्टकपण्डितो ऽस्तीति ॥ २० ॥ अब अन्य प्रश्नों को कहते हैं। हेि. भा.-मध्यम इष्ट ग्रह के राश्यादि को देखकर जो अहर्पण को कहते हैं । वा दो आदि। ग्रहों के संयोग से अहर्गण को कहते हैं। वा दो ग्रहों के अन्तर से अहर्गण को कहते हैं वे कुट्टक के पण्डित हैं इति ।। २० ।। इदानीं पूर्वप्रश्नस्योत्तरमाह । नश्छेदभागहारराद्राश्यादिकलादिना हता भक्त भमणकलाभिर्लब्धं मण्डलशेष दिनगणोऽस्मात् ॥ २१ ॥ सु. भा.-निश्छेदभागहाराद् दृढकुदिनमानात् किं विशिष्टाद् राश्यादिकला दिना गृहकलात्मकप्रमाणेन हताचक्रकलाभिर्भक्ताद्यल्लब्ध तद्भगणशेषं स्यादस्मात् पूर्वोक्तविधिना दिनगणो भचतीति ।