पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संबन्धि यद्भगणादिशेषं तद्दिनजशेषं तेन हृतं द्वितीयमगू कल्प्यम् । भगणादिशेष मेकमगू तच्छेदो दृढ़कुदिनादि । शून्यमपरमगू तच्छेदो दिनजशेषमिति प्रकल्प्यान योश्छेदयोर्वधसमे छेदे पूर्वोक्तकुट्टाकारेणागू साध्यं तद्भगणादि दिनजशेषोद्धतं द्युगणोऽहर्गणः स्यादिति । अत्रोपपत्तिः । अहर्गणप्रमाण या । इदं कल्पभगणगुणं कुदिनहृतं लब्धं गतभगणाः का। शेषं कल्प्यते भशे । ततो जातं समीकरणम् । कभ. या= ककु. का-+-भशे । ककु. का+-भशे

या =

भ ११५७ अत्र ककु, कभ भाज्यहाराभ्यां यौ राशी तत्राधरः कभ तष्टः शेषं कालकमा नम् । परन्तु यद्यधिकागूम्-भशे, तच्छेदः=ककु । ऊनागूम्=० तच्छेदश्च दि जभगणशेषम्=कभ । तदाऽऽचार्योक्त कुट्टाकारेण छेदवधच्छेदेऽगृमानम्=का. ककु +-भशे । अत इदमगू दिनजशेषहृतं लब्धं यावत्तावन्मानमहर्गणः स्यादिति एवं राश्यादिशेषेऽपि तत्तच्छेदाभ्यां छेदवधच्छेदेऽगूमानीय तदगू' तद्दिनजशेषहृतं लब्धमहर्गणो भवतीत्युपपन्नमिति । अत्र कोलबू कानुवादानुसारेण प्रश्नरूपार्यायास्त्रुटिः सा च (इष्टभगणशेषाद्वा राश्यंशकलाविलिप्तिकाशेषात् । आनयति द्युगणं यः कुट्टाकारं स जानाति ॥ ९ ॥ एवं भवितुमर्हति । इयमार्या च स्पष्टार्था ।। ९ ।। वि. भा:- भगणादिशेषं (भगणशेषम्। राशिशेषम् । कलाशेषम्। विकला शेषम् । तत् षष्ट्यशादि शेषं छेदहृतं (छेदेन कुदिनात्मकेन भक्त) अग्र' (शेषं) भवति । दिनजशेषेण (एकदिनसम्बन्धिभगणदिशेषेरण) खं (शून्यं) भक्त द्वितीय शेषं कल्प्यम् । अत्रायमर्थः-भगणादिशेषमेकमग्र (शेषं) तच्छेदो (हरः) दृढ़ कुदिनानि । शून्यं द्वितीयमग्र' तच्छेदो दिनजशेषमिति. प्रकल्प्य अनयोश्छेदाहृति तुल्ये छेदे पूर्वोक्तकुट्टकरीत्याऽग्र (शेष) साध्यं तद्भगणशेषेण भक्त लब्धमहर्गणो भवेदिति । अत्रोपपत्तिः । अत्र कल्प्यते ऽहर्गणमानम्=य । तदा ऽनुपातो यदि कल्पकुदिनैः कल्प भगणा लभ्यन्ते तदाऽहर्गणेन किमित्यनुपातेन समागच्छन्ति गतभगणाः, भगण शेषं च, तदाऽनुपातस्वरूपम् x य ककु