पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ । ३६ त्यजेदित्यादिनाऽग्रान्तः=३६ प्रयं हीनाग्रच्छेदेना (हीनशेषहरेण) ऽनेन १ | १४ भक्तो जातं शेषम्=२ । इदमधिकाग्रभागहार (अधिक शेषहर) गुणित १ | ८ मधिकशेषयुतं जातो राशिः=३६ अयं यदि हरयोघांतसमेन हरेरणा २ । ६ ३४x १३=४४२ नेन विभज्यते तदा शेष राशिसममेव भवति । एवं वल्ली' यदि समा स्यात् तदैवं कर्म कर्तव्यम् । यदि च विषमा तदा गुणकाधो यल्लब्धमस्ति तद्दणं प्रकल्प्य बीजक्रियया योगान्तरादि कर्म कर्तव्यम् । अभीष्ट शेषं केन गुणमग्रान्तर (शेषान्तर) युतं तद्धरभक्त शुध्यतीत्यत्र यदि शेष रूपसमं भवेत् तदा तच्छेष शेषान्तरसमेन गुणकेन गुणं शेषान्तरमेवातस्तत्र शेषान्तर शोधनेन तद्धरभक्त न लब्ध निरग्र' शून्यं विदितं भवेदतो मिथो भजेत्तौ दृढ़भाज्य हारौ यावद्विभाज्ये भवतीह रूपम्’ भास्कराचार्येण कथितम् । सिद्धान्तशेखरे ‘अल्पाग्रहृत्या बृहदग्रहारं छित्वाऽवशेषं विभजेन्मिथोऽतः । अग्रान्तरं तत्र युर्ति प्रकल्प्य प्राग्वद्गुणः स्यादधिकाग्रहारः । तेनाहृतः स्वाग्रयुतस्तदग्र' छेदाहृतिः । श्रीपत्युक्तप्रकारोऽयमाचायक्तप्रकारानुरूप एव । बीजगणिते लीलावत्यां च “भाज्यो हारः क्षेपकश्चापत्र्य' इत्यादिना आचार्योक्तापेक्षयाऽतीवस्पष्टरूपेण भास्कराचार्येण प्रदिपादितोऽस्तीति । कल्प्यतेऽधिक शेषम्=शे । तद्धरश्च=ह । अल्पशेषम्=शे । तद्धरश्च= ह, यदाऽधिकशेषतद्धराभ्यामालापो घटते तथा कल्पितं राशिमानम्=ह. क-+शे इदमल्पशेषहरेण भक्त लब्ध' न तद्गुणितहरस्तच्छेषयुतो जातः पूर्वराशिसमः । ह. न+-शे=ह. क-+-शे समशोधनादिना न मानमभिन्नम्=न = ह. क+(शे-शे) अत्र ह, ह भाज्यहाराभ्यां यदि कुट्टकक्रिया क्रियते तदा यद्राशिद्वयं तत्राधो हैं अनेन अल्पशेषहरेण भक्तः शेषं गुणकरूपं क मानमल्पशेषहराल्पं जातं तदधिक शेषहरेण गुणं तच्छेषयुतं राशिमानं भवति । अथ परमं क मानम्=ह-१ इदं-ह अनेन गुणितं शे युतं जातम्=ह. ह-ह--शे=ह. ह--(ह-शे) । अथ प्रश्नानु सारेण ह>शे अतः ह-शे इदं धनात्मकं तेन पूर्वागतं राशिमानं सर्वदा -ह, हँ अस्मादल्पमतो हरघातहरेण भक्त राशिमानंशेष राशिमानसममेव ।'अधिग्रकाभागः हारं छिन्द्यादूनाग्रभागहारेण । शेषपरस्परभक्त मतिगुणमग्रान्तरे क्षिप्तम् ।। अध उपरिगुणितमन्त्ययुगूनाग्रच्छेदभाजिते शेषम् । अधिकाग्रच्छेदगुणं द्विच्छेदाग्र मधिकाग्रयुतम् ।।' इत्यार्यभटोक्तप्रकारस्यैव ब्रह्मगुप्तश्रीपत्योः प्रकारश्धपुनरूपा दनांमात ॥३-५॥