पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/५५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६४३ मुन्मन्डल स्वदेश समदक्षिणनिरक्षदेशे क्षितिजमित्यर्थः । अहनिशोवृद्धि हानि करणम् । निरक्षदेशज दिनरात्रोः स्वदेशे क्षयवृद्धिजनकं तवशाप्रति देशं दिनरात्रि प्रमाणे भिन्ने भवत इत्यर्थः, यतो निरक्षस्यैव स्वाहोरात्रार्धवृत्तसाधं क्षितिज़ादु परिस्थितं द्वितीयमर्धमतस्तत्र सर्वदा दिनरात्रि प्रमाणे तुल्यो क्षितिजोन्मण्डलयो रेकत्वा दन्यत्रोत्तरेणान्यक्षितिजमन्यदुन्मंडलमक्षवशादत उन्मण्डलास्वरात्रार्धमण्ड- लस्यार्धमुपरि द्वितीयमधः तच्चोमण्डलस्वदेशक्षितिजादुत्तरेणोन्नतं दक्षिणेनाव नतं समम् मण्डलाधंधः स्वक्षितिजे द्रष्टा रव्युदयास्तमयौ पश्यति । स्वहोरात्रार्ध मण्डलाधेन्यूनाधिकमपि पश्यति । तस्मादुपपद्येते क्षयवृद्धी दिननिशोर्यावच्चोत्तरेण द्रष्टा भवति । तावस्योत्तरगोलके सूर्यो महान्दिवसो भवत्यल्पा रात्रिः दक्षिणगोल- स्थे रवौ विपरीतमेवं षटषष्टिरक्षशास्तत्र षष्टिघटिको दिवसो रात्र रभावः। दक्षिणायनादौ यतस्तत्र दिने दयक्रलेपमण्डलमेव क्षितिजं दिवसस्याथभावः । उत्तरायणादौ षष्टिघटिका रात्रिः यतः क्षितिजा तत्र मिथुनांता होरात्रतुल्या परमक्रान्ति ज्या तुल्योवलंबकः । चरदलं च पंचदश घटिकास्ततोप्युत्तरेणास्मा द्दिनानि बहूनि यावत्सङJगत एव दृश्यते सूर्यः। परतः परतो यावन्मेरुस्तत्र षड़भिमोसेंदिवस उत्तरगोलके रवौ यावद्दिनप्रमाणं तत्र तावद्रात्रिप्रमाणं तत्र व दक्षिण गोलस्थे इत्यादि योज्यमिति । इदानीं स्वदेशस्थस्य द्रष्टुः विषुवन्मंडल प्रतिपादनायाह विषुवन्मण्ड लसूध्वं सममण्डलतः स्थितं स्वकक्षांशैः। याम्येनोत्तरतोऽर्घः क्षितिजे प्राच्य परयोर्लग्नम् ।u५१ वास०–विषुवन्मण्डलं विषुवद्वृत्तं तत्कथं स्थितमूर्वं सममण्लत उपरि । सममण्डलमध्यस्थितं । स्वकक्षांशैः याम्येन स्वदेशाक्षभागतुल्यैर्भागैर्दक्षिणेन तमित्यर्थःउत्तरतोऽधः उत्तरेण चाधः गोलकभागे तावद्भिरेव भागैः । स्थितं क्षितिजे प्राच्यपरयोर्लग्नं पूर्वापरयोश्च दिशोः क्षितिजासन्नमित्यर्थः यतो निरक्ष देशो परिविषुवन्मण्डलं तच्च स्वदेशाक्षभागे •०००००००००००००ले यथोक्तमेव दृश्यते । इदानीमपक्रम मण्डलप्रदर्शनार्थमिदमाह— विषुवन्मंडललग्नं मेषतुलादावुदक् कुलीरावौ । जिनभागैर्याम्येन मृगादावपमंडलमिहार्कः ॥५२॥ = a वास०--विषुवन्मण्डल लग्नं ---‘इत्याह। मेषतुलादौ विषुवस्खस्वस्ति- कयोरित्यर्थाः। उदककुलीरादौ जिनविभागैरुतरत ककंटादौ ०८:५१, ४ अक्तूबर २०१७ (UTC)~ लग्नं याम्येन मृगाद दक्षिणेन भागचतुविंशत्या मकरादौ लग्नमित्यर्थे एवम पक्रममण्डलं सममण्डलं । मया च समण्डलादीनां विन्यासे पूर्वभेव । प्रदर्शितमिहार्क