पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/५३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६२० ब्राह्मस्फुटसिद्धान्तः ये तु कदंबपुष्फ्ग्रन्थी केसरसंस्थाना इव सर्वतोऽपि चन्द्रगोले पितरः तेषां नतोन्न त्यादिकभूगोलस्थानामिव योज्यम् । ते च न्यूनाधिकमप्यर्धमासांते मनुजाहोरात्रा ध्रुवदेतत्सर्वं यथास्थितं गोले प्रदर्शयेत् । अनयैव वासनया शशिष्टं गोत्रतिद्धिरति पितृदिवसोपपत्तिश्च एकदिनं च क्वापि त्रिशद्धटिकायामन्यत्र षष्टिा दिनाभाव एव । ततोस्त्यन्मासैः दिनमेकं षण्मासं यावदन्यत्र तत्सर्वमुन्मण्डल विन्यासे दिनरात्रौ क्षयवृद्धिप्रतिपादने व्यावर्णयिष्यामः अत्रार्यभटः-शशिमा साधु पितरः शशिगाः कुदिनार्धामह मनुजा ये तु दक्षशाणयाक्षयवृद्धी रवेश्चोपरि चन्द्र इत्यादि कथयंति । तेषां नित्यमधःस्थस्येंदोरित्यादिका गोलवासनया वराहमिहिरोक्तयातिप्रकटया निरास इति रविशशिकक्षाद्वयेन गोलवासनयात्र प्रदशता । इदानीं कस्मिन् क्षु प्रदेशे लंका ध्रुवोज्जयिनी तत्प्रदर्शयन्नाह अवन्ती भूपरिधेः पंचदशभागे । भूमस्तक शब्देनात्रमेरुरुच्यते । क्षितितलशब्देन च वडवा मुखम् । लंकाग्रहणं निरक्षदेशोपलक्षणार्थं, तेनायमर्थः-मेरोर्वडवामुखाच्च भू चतुर्भागे निरक्षदेशः परितोऽपि तदन्तः पातिनो लङ्कायमकोटी सिद्धपुररोमकाद यस्तत्रव तच्चास्माभिः पूर्वमेव व्याख्यातम्, लंकायास्तु पुनः समोत्तरेणावन्ती । अवन्तीशब्देन उज्जयिनीत्युच्यते । किल तत्र चतुर्विंशतिरक्षांशाः पट्टिशतत्रयस्य चतुविंशतिभागः पंचदश भवन्त्येतच्छोभनमुक्तम् भूपरिधितुर्भगे लऊ भूमस्तकात् क्षितितलाच्च। लङ्गोत्तरतोऽवन्ती भपरिधेः ।। वास०-भूपरिधिश्च खखखशराः ५ ००० अस्य चतुर्भागाः १२५०एताव भियजनैर्मेरोर्दक्षिणेन लंका पुनः “ भूपरिधिः ५०००। अस्य पंचदशभागाः गुणाग्निवर्त्तयः सत्रिभागाः ३३३ त्रि १३ एतावभियजनैर्लोकात उज्जयिनी समोतरतः एतानि भूपरिधिचतुर्भागयोजनेभ्यः खशराफी संख्याभ्यः १२५० शंसो ध्याशेषं रसेदुनंदाः त्रिभागद्वययुताः १६ त्रि २३उज्जयिनी त एतावभिर्योजनै रुत्तरेण परिधिगत्या मेरुः सर्वे गोले प्रदर्शयेत्। परमोत्तरक्रान्यग्रे रविंस्तत्रोपरि मध्याह्न करोत्यन्योथ विक्षिप्तश्चन्द्रादिव उज्जयिनी ग्रहणमपि चतुर्विंशति भागाक्षदेशोपलक्षणार्थम् । तेन निरक्षदेशात्सर्वतोऽपि भूपरिधिपंचदशे भागे। स देशो यत्र चतुर्विंशतिरक्षांश। एवं निरक्षदेशा दक्षिणेनापि योज्यम् । द्वितीय ध्रुवतारापेक्षया वडवामुखाद्यपेक्षया च योजनादिकं योज्यम् इति एवमुज्जयिनीनि रक्षदेशयोरंतरपरिज्ञानमभिध्यायेदानीमभीष्टदेशनिरक्षदेशयोरंतरपरिज्ञानमाह अक्ष नेविषुवत् । वास०-अक्षांशैः कुपरिधिवधः अक्षांशकुपरिधिवधः स्वदेशाक्षभागा कुपरि णाहम् । परस्परगुणनेदरार्थं, तस्माद्वधान् मण्डलभागैः आप्तं लब्धं षष्टिशतत्रया