पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/४९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ध्यानग्रहोपदेशाध्यायः १५८३ इदानीं शुक्रपिंडानाह । खशराः शतं खतिथ्यः सागरनन्देन्दवो ऽजिनाः । गुणगुणरमाः कुनगगुणः शून्यखाम्बुधयः ॥ ५३ ॥ कुञ्जरचन्द्रसमुद्रा गजाभ्रवेदा नभोऽम्बुधिज्वलनाः। गगनशिलीमुख चन्द्रावियव पिण्डाः सुरारिगुरोः ।। ५४ ।' सु. भा.-शुक्रस्य क्रमेण चतुर्दशपिण्डाः ५०१००।१५०।१&&u२४६२६० ३३३३७१।४००॥४१८।४०८३४०/१५०० । अत्र महत्तमपिण्डो ४१८ नवभक्तः परमफलम्=***=४६°२६'४०"। अस्य ज्या अन्त्यफलज्या =८६।४१। खार्कमि- तळ्यासाधु । भौमपिण्डसाधनवदत्रापि । केन्द्रज्या =२७।४०।५३।४०|।७७l००m&६००।११०००॥११८०० ।। ११६२० ॥ केन्द्रकोटिज्या = ११६२०१०७l००l&२००७१॥२०॥४७२०।२१००॥ ७०० अन्त्यफलज्या =-८६।४१।८६।४१।८६।४१।८६।४१।८६।४१८६।४१॥ । ८६।४१।। स्पको =२०३।१।१९३।४१।१७८।४१।११८।१।।१३४१। १०७॥४१॥७॥४१॥ शीक =१२२६४॥१२०६०११६७४।११०६४॥१०४०२६५८५॥ ८६०।। शीफज्या = १०७०।२३१३।३४३०४५००l५५००६४०२ ७२०८।। शीफ 4-.५.१७lu११९.७७१६१६६।२२°. ०२७.३७। ३२६.३७|३७११०॥ exशीफ =५०१३ee-६३।।१४.८५।१६८en२४६३३॥२६१३३।। ३३३ १. खशराः शतं खतिथ्यस्तथाङ्कनन्देन्दवोऽङ्गजिनाः। खाङ्कयमाः सुररामाःकुनगगुणः शून्यखाम्बुधयः ॥५३॥ । २:ः कुञ्जरचन्द्रसमुद्र गजाश्ववेदा नभो ऽम्बुधिज्वलनाः गंगनशिलीमुखचन्द्रा वियच्चपिण्डाः सुरारिगुरोः । ५४