पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/४८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५७८ ब्रह्मस्फुटसिद्धान्ते exशीघ्रक =३३८०४३५-१॥३६५५४३४३८।२६६४।११३४। जिस लिये पिण्ड में अधिक अन्तर न हो इसलिये साधित सूक्ष्म पिण्डसंख्या को स्वीकार कर पिण्डों को शोधनकर मूल में पठित आर्या का मैंने संशोधन किया है । आचार्योक्त पिण्ड =४८४।१४०।१८४।२२८२७०॥३०६ श्री सुधाकरोक्त पिण्ड=४६८४१४०।१८५।२३०२६८३०७ आचायक्त पिण्ड-३३e३५६u३६६।३४२।२६८१०८० श्री सुधाकरोक्त पिण्ड=३३८।३५६३६५३४४२६६११३।० इदानीं बुधपिण्डानाह । गुणरामाः षट्करसा वसुनन्दागजविलोचनशशाङ्कः। सागरविषयशशाङ्क नगनगचन्द्राः कृताङ्भुवः ॥ ४८ ॥ |दनखा जलधिना वसुवसुचन्द्रास्तुरङ्गदविषयभुवः। तुरगविशो रसरामा नभश्च पिण्डाश्च शशिसूनोः ॥ ५० ॥ सु. भा–बुधस्य क्रमेण चतुर्दशपिण्डाः=३३।६६।८।१२८१५४१७७ १६४२०४|१८८|१५७१०७|३६०॥ अत्र महत्तमपिण्डो २०४ नवभक्तो बुधस्य परमं शीघ्रफल =२४४ =२२१°। ४०। अस्य ज्याऽन्त्यफलज्या=४६।४। खार्कमिते व्यासार्धे। अत्रोपपत्तिः । भौमपिण्डसाधनवदश्रापि- केन्द्रज्या=२७४०|५३४०||७७|००ll&&l००।११०।००l११८०० ११६२० केन्द्रकोटिज्या= ११६२०।१०७l००२००७१२०॥४७२०॥२१००॥ ७००॥ अन्त्यफलज्या =४६।४।४६४।४६।४।४६।४।।४६।४।४६।४।४६।४।। स्पको १६२।२४।।१५३।४।१३८।४।११७२४।६३।२४।।६७।४।। ३९४ शक =९८८४९७३२९४८५।९०९९८६५४॥८१४४७५३५॥ शीघ्रफलज्या=७७३१५:३३२२४४२६.१६।३५१३।४०°०५४३ ४३७८ ।। =३°७७°३॥१०१.७lu१४१.८|१७९.०६१९.५२॥ २१°५।