पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/४५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ध्यानग्रहोपदेशाध्यायः १५४७ उपपत्ति । स्पष्टार्कोदय पर से चन्द्र साधन के लिये रवि का भुजफल संस्कार माना गया है । उस आनयन की उपपति । ‘भाप्तं च द्युमणिफलं’ इस इलोक का आशय सुधाकर कृत प्रह लाघव की युक्ति से स्पष्ट ही है । रवि में से चन्द्र घटाकर तिथि साधन होता है। इसलिये रविफलोन चन्द्रफल को बारह से भाग देकर फल को मध्यमतिथि में संस्कार करने से मूलोक्त उपपन्न होता है । कn o इदानीं केन्द्रत एव तिथिसंस्कारयोग्यं घटिकात्मकं मन्दफलमाह । पंचेषुपंचयुगगुणयमचन्द्रश्चन्द्रकेन्द्रजफलानि । द्विकुभुवखरहितेMadhava char n (सम्भाषणम्)तथा सूर्ये ॥ २१ ॥ सु. भाः एकस्मिन् पादेऽष्टाविंशतिनक्षत्रात्मक केन्द्रसंख्या ७ तत्र प्रतिनक्षत्रं चन्द्रमन्दफलघटीभवान्यन्तरखण्डानेि पञ्चेषु पञ्चेत्यादीनि । एवं सूर्ये स्वोच्चविः रहिते तथैव चन्द्रकेन्द्रवत् केन्द्र क्रियमाणे प्रतिनक्षत्रं रविमन्दफलघटीभवान्यन्तर- खण्डानि द्विद्विीत्यादीनि ज्ञेयानि । अत्रोपपत्तिः । एकस्मिन् चक्र २८ चन्द्रकेन्द्रभानि पूर्वं कल्पितानि । अतो वृत्तपादे नवतिभागात्मके सप्त भानि । एकैकस्मिन् भे स्वल्पान्तरतस्त्रयोदशभागाः अतः भानि = १ २ ३ ४ ५ ६ ७ भागाः == १३ २६ ३९ ५२ ६५ ७८ ९० केन्द्रज्याः=३४ ५ ४ ११७ १३५ १४६ १५० कलाः =६८ १३० १८८ २३४ २७० २९२ ३०० द्वादशहृता घटिकाः =५४० १०५०- १५४० १६३० २२३७ २४I२० २५० अन्तराणि=५४० ५\१० ४५० ३५० ३० १५० ०४० आचार्येणैतेषां स्थाने स्वल्पान्तरात् क्रमेणै ५५५४३।२१ ता अन्तररूपा निरवयवघटिका गृहीताः । अत्र प्रथमस्थाने महती स्थूला तत्र वस्तुतोऽर्धाधिके रूपं १. द्विद्विद्विद्वि कुञ्जखान्युच्च विरहिते तथा सूर्ये ॥२१॥