पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/४१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५०४ ब्राह्मस्फुटसिद्धान्ते ‘ब्राह्म' दिव्यं तथा पित्र्यं प्राजापत्यं गुरोस्तथा । सौरं च सावनं चान्द्रमाक्षी मानानि वै नवेति” नवमानानि तथा सिद्धान्तशेखरे ‘पैतामहं दिव्यमथासुरं च पित्र्यं तथा मानुषमानमन्यत् । सौरा“हैमांशवसावनानि जैवं तथैवं नव कीतितानि' श्रीपत्युतानि नव मानानि । सिद्धान्तशिरोमणौ 'एवं पृथग् मानवदैवजैवपैत्रायैसौरेन्दवसावनानि ब्रह्म च काले नवमं प्रमाणं ग्रहास्तु साध्या मनुजैः स्वमाना' भास्करोक्तनवमानानि चाचायक्तसदृशान्येवेति विज्ञेज्ञेयानीति ।।६।। अब नव मानों को कहते हैं । हि. भा. –‘लोकानामन्तकृत् कालः' इत्यादि सूर्य सिद्धान्तोक्त मूर्त और अमूर्त कालों में ज्यौतिष सिद्धान्तीय गणनात्मक काल ही अमूर्त संज्ञक है । इस अमूर्त संज्ञक अव्यक्तात्मक काल के ज्ञान के लिये मानुष्य मान (सौरमान, चान्द्रमान, सवनमान, नाक्षत्रमान) । दिव्य- मान, दैव (प्राजापत्य) मान, पिय (पितृ सम्बन्धी) मान, ब्राह्म (ब्रह्म सम्बन्धी) मान अन्य बार्हस्पत्य (वृहस्पति सम्बन्धी) मान ये नव मान कथित हैं । सूर्य सिद्धान्त में ‘ब्राह्मो दिव्यं तथा पित्र्यं प्राजापत्यं इत्यादि मानाध्यायोक्त नौ मान तथा सिद्धान्तशेखर में ‘पैतामहं दिव्यमथासुरं च पित्र्यं तथा मानुषमानमन्यत्र ’इत्यादि श्रीपयुक्त नौ मान तथा सिद्धान्तशिरो मणि में ‘एवं पृथग् मानव देव जैव पैत्राभं सौरैन्दव सावनानि' इत्यादि भास्करोक्त नौ मान ये सब मान आचार्योंक्त नौ मानों के सदृश ही हैं इति ।।६। इदानीमृतूनाह द्वौ द्वौ राशी मकरादृतवः षट् सूर्यगतिवशाद् भाज्यः । शिशिरवसन्तग्रीष्मा वर्षाशरदः सुहेमन्ताः ।। ७॥ सु. भा--मकराद् द्वौ द्वौ राशी षट्ऋतवः सूर्यगतिवशाद्भाज्या विभाज- नीया इति शेषं स्पष्टार्थम् । ‘मृगादिराशिद्वयभानुभोगात् षट् चर्तवः स्युः’ इत्यादि श्रीपत्युक्तमेतदनुरूपमेव ।।७। वि. भा--मकराद् द्वौ द्वौ राशी षड् ऋतवः सूर्यगतिवशाद्विभाजनीयाः । ते च ऋतवो हेमन्तसहिता: शिशिरवसन्तग्रीष्मवर्षाशरद् इति नामका भवन्ती- ति । सिद्धान्तशेखरे ‘मृगादिराशिद्वय भानुभोगात् षट् चत्तंवः स्युरिति’ श्रीपत्युक्तः माचायक्तानुरूपमेवेति । ७॥ ॥