पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/४१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मालाध्यायः १५०५ अब ऋतुओं को कहते हैं। हि. भा-मकर संक्रान्ति से दो दो राशि छः ऋतु सूर्यगति वश से विभाग करने के योग्य है। वे छः ऋतुएं शिशिर, वसन्त, ग्रीष्म, वष, शरद्, हेमन्त, इन नामों की हैं । सिद्धान्तशेखर में ‘मृगादि राशिद्वय भानु भोगाव' इत्यादि श्रीपयुक्त आचार्योंक्त के अनुरूप ही है इति ।।७। इदानीं भूभादैयै भूभामानं चाह । भूव्यासगुणो भक्तः बर्कव्यासान्तरेण रविकर्णः। भूमध्याद्भूछाया दीर्घत्वं चन्द्रकर्णनम् ।।८ शेषं भूव्यासगुणं दीर्घत्वहृतं शशाङ्ककक्षायाम् । तमसो व्यासः शशिकरणंहृतस्त्रिज्यागुण लिप्ताः । सु. भा--स्पष्टार्थस्। उपपत्तिश्च भूभासाचनक्षेत्रानुपातेन स्फुटा ॥८-९॥ विभारविकण भूव्यासेन गुणो भूव्यासरविव्यासयोरन्तरेण भक्त स्तदा भूकेन्द्रात् भूछायाया दीर्घत्वं भवति । तद्दत्वं चन्द्रकर्णाने हीनं शेषं यत्तद् भूव्यासेन गुणितं दीर्घत्वेन भक्त तदा चन्द्रकक्षायां तमसो (भूभायाःव्यास भवति । स च त्रिज्यया गुणश्चन्द्रकर्णभक्तस्तदा भूभामानकला भवन्तीति । अत्रोपपत्तिः । रविबिम्बबिम्बयोः क्रमस्पर्शरेखाचिंतरविकर्णेन साकमेकस्मिन्नेव बिन्दौ चन्द्रकक्षात उपरि मिलन्ति । स च बिन्दुः=यो, भूकेन्द्रात् स्पर्शरेखायाः समानान्तरा रेखा कार्या तदा रविकर्ण एको भुजः भूव्यासाघनरविव्यासार्थं द्वितीयो भुजः । भूकेन्द्रात्समानान्तरेखारविव्यासार्श्वयोयोगबिन्डै यावत्तृतीयो भुजः । इति कर्णभुजकोटिभिरेकं त्रिभुजम् । तथा केद्राद् यो बिन्द्वं यावदभूछाया दैघ्र्यमेको भुजः। भूव्यासार्धे द्वितीयो भुजः । भांबेम्बस्परांबेिन्दत यो बिन्द्वं याव तृतीयो भुजः । इति कर्णभुज कोटिभिंद्वितीयं त्रिभुजस् । अनयोस्त्रिभुजयोः साजा रविकर्ण x भूव्या विकुर्णाच्या = भूयो=भूछाया दैघ्र्येषु रव्या-भव्या रव्या-भूव्या वधतरविकर्णचन्द्रकक्षयोर्योगबिन्दुः=च, भू–भूकेन्द्रम् । भूच=चन्द्रकर्णः। भूयो-भूच=भूछाया दैघ्र्य-चन्द्रकर्ण=चयो । च बिन्दुतः स्पर्शरेखोपरिलम्बः =