पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/४०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्राह्मस्य्फुटसिद्धान्तः अथ मनाध्ययः आरभ्य । तत्र केन केन मानेन के के पदार्थो गृह्यन्त इत्याह । सरेणाब्दा मासास्तिथयश्चन्द्र ण सवनैदिवसाः । विनमासाब्वपमध्यां न तद्विनाऽर्केन्दुमानाभ्याम् ॥१॥ सु० भा०–सौरेणाब्दाः । चान्द्रण मासास्तिथयश्च । सावनैदिवसा दिनमासाब्दपा मध्या ग्रहाश्च गृह्यन्ते । तत् सावनमानं चार्कोन्दुमानाभ्यां विना न भवति । सौरचान्द्राभ्यां विनाऽहगंणसाधनं न भवतीत्यर्थः ॥१॥ ॥ वि'.भार-सौरेण मानेनाब्दा अर्थादहर्गणानयने सौरमानेन वर्षाणि गृह्यन्ते। तेषां (सौरवर्षाणां) द्वादश गुणनानन्तरं यदा मासा युज्यन्ते तदा चान्द्रमास गृह्यन्ते । ततस्त्रिशद् गुणनानन्तरं चान्द्रमानादेव तिथयोऽपि ग्राह्या भवन्ति । पुन रानीतेऽहर्गणे सावनमानाद्दिनानि गृह्यन्ते । सावनेरेव वर्षांपतिमासपतिज्ञानम् । तथा चोक्तम् अहर्गणात् कल्पगतादवाप्तं खषड्गुणं ३६० लॅब्धमथ त्रि३ निघ्नस् । रूपाधिकं भूधर ७ भक्तशेषं रवेर्भवेत् सायनहायनेशः । एवं वर्षाधिपतिज्ञानम् । तथा अहर्गणात् खाग्नि ३० हतादवाप्तं द्विघ्नं सरूपं नगभक्तशेषम् । वदन्ति तं सावनमासनाथं क्रमेण सूर्यादिह वर्तमानस् । एवं मासाधिपतिज्ञानर । मध्यमग्रहाश्च सावनमानैरेव गृह्यन्ते । तत् सावनमानं च सौरचान्द्रमानाभ्यां विना न भवत्यर्थात् सौरचान्द्राभ्यां विनाऽहर्गेणसाधनं न भ नतीति । सिद्धान्तशेखरे ‘वषf सौरास् प्रवदन्ति