पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/३९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यन्त्राध्यायः १४८५ वि. भा–पुरुषो (नराकार यन्त्रं) निर्मातव्यः । जलपूर्णकृतघटी (घटी यन्त्र') अस्य स्तने-आस्ये (मुखे) कर्णादौ वाऽन्तस्तथा प्रयोक्तव्या यथाऽयं पुरुषः स्तनास्यकर्णादिभिरन्यस्य पुरुषस्य तदासक्ते वक्त्रं (मुखे) घटीतुल्यकालेन जलं क्षिपति । एवमुपरि कथितं यन्त्र प्रकारान्तरेर कृतं भवेदिति ॥४९॥ अब विशेष कहते हैं । हि- भा.-नराकार यन्त्र बनाना चाहिये। जल से भरे हुए | घटीयन्त्र को इसके स्तन-मुख (मुंह) कर्ण (कान) आदि में भीतर इस तरह प्रयोग करना चाहिये जिस से यह पुरुष स्तन-मुख-क्रणं आदिओं से अन्य पुरुष के उससे आसक्त मुख (मुटुंह) में एक घटी तुल्यकाल में जल को निकाले । इस तरह पूर्वकथित यन्त्र प्रकारान्तर से किया हुआ होता हैं इति ॥४॥ इदानीं पुर्नावशेषमाह । एवं वधूवरं नाड़िकांगुलैः संयुता वरे योज्या। युद्धानि मल्लगजमहिषमेव विविधायुधभृतां च ॥५०॥ ॥ निगिरति गिरति घटिकांगुलातेिः खण्डकैर्मयूरोऽहिस् । चीयमेवं गुटिकोपरिस्थितैर्न ह्मचार्याद्यः ।५१।' सु. भां–एवं वधूवर मुखस्थतिर्यक् कीलोपरिंगचीरिगतनाडिकाङ्गुलैस्तथैव वरे वधूर्योज्या यथा वध्वघोरन्ध्रग्रचीयेंग्रबद्धालाबुनाऽधोगच्छता घटीमितेन कालेनैका गुटिका वरमुखाद्बहिर्निर्गत्य वसुंमुखे प्रविशेत् । एवमनेनैव बीजेन घटीमितेन कालेन मल्लगजमहिषमेषविविधायुधभृतां च युद्धानि स्युः । मयूरो घटिकाङ्गलालिः खण्डकंरहिं सर्प च निगिरति वा गिरति । एवं चर्चा गुटिकोपरिं स्थापितैब्रह्मचार्याद्याकारैः कीलोत्क्षेपाभिहतः पटहो वा घण्टाशब्दं । एवमत्र यन्त्र-सहस्राणि भवन्ति II५०-५२॥ वि. भा--एवं वधूवरमुखस्थतिर्यक्कीलोपरिगतचीरिगतनाडिकांगुलैस्तथैव वरे वधयज्या यथा वध्वधोरन्ध्रगचीयंभुवद्धालाबुनाऽघो गच्छता घटीमितेन कालेनैका गुटिका वरमुखाद्वहिनिर्गत्य वधूमुखे प्रविशेत् । एवमनेनैव बीजेन घटीमितेन कालेन मल्लगज-महिष-मेषविविधायुधभृतां च युद्धानि स्युः। मयूरो घटिकांगुलाङ्कितैः खण्डकैरहिं (सर्प) च निगिरति वा गिरति । एवं चीर्या गुटिकोपरि स्थापितैब्रह्मचार्याकाः कीलोत्क्षेपाभिहतः पटहो घण्टा वा शब्दं १. चीयमेवं गुटिकोपरिस्थितैब्रह्मचार्यायैः ॥५१॥