पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/३८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

S) १४७३ जलपूर्णं भूत्वा यत्पात्र निमज्जति तत् घटीसंज्ञकं यन्त्र स्यात् । अथानया रीत्या निर्मितं घटीयन्त्र यथा जलपात्रे षष्टिपलैनिमज्जेत्तदर्थं तस्य तले छिद्रकरणरीतिं कथयति । सश्यंशमापत्रयनिमितेत्यनेन, तुल्या यवाभ्यां कथिताऽत्र गुञ्जा, दशाउँ गुञ्जं प्रवदन्ति माषस्" इत्युक्तलक्षणेन सयंशमाषत्रयेण निमिता चतुरङ्गुला सुवर्णशलाका या स्यात्तयाविद्ध (भेदितं) पूर्वकथितं घटीयन्त्ररूपं पात्रमेकेन दण्डेन जलेन पर्यो भवतीति । अत्र लल्लाचार्योक्तम् “दशभिः शुल्बस्य पलैः पात्र कलशधं सन्निभं घटितम् । हस्ताधंमुखव्यासं समघटवृत्तं दलोच्छूायम् ।। संयंशमाषकत्रयनलया समसवृत्तया हेम्न:। चतुरंगुलया विद्ध' मज्जति विमले जले नाड्याः ॥“ इत्येवानूदितं श्रीपतिना, अत्र भास्कराचार्येण । ‘‘घटदलरूपा घटिता घटिका तापं तलेऽप्युच्छिद्रा। द्यनिशनिमज्जनमित्या भक्त द्युनिशं घटीमानम् ॥“ दशभिः शुल्बस्य पलैरित्यादि यद् घटीलक्षणं कैश्चित् कृतं तद्युक्तिशून्यं दुर्घटं चेत्येतदुपेक्षितम् । इष्टप्रमाणाकारसुषिरं पात्र घटीसंज्ञमीकृतम् । यदि युनिशनिमज्जनसंख्यया षत्रिशच्छता ३६०० नि पलानि लभ्यन्ते तदैकेन निमज्ज- नेन किमिति रीत्या घटीयन्त्रप्रमाणनिरूपणं लल्लश्रीपत्याद्युत्तथा षष्टिपल प्रपूर्यघटीयन्त्रनिर्माणस्य युक्तिशून्यत्वं च यत्कथ्यते तत्समीचीन मेवेति (क) ॥४१॥ अब घटीयन्त्र को कहते हैं । हि.भा-आधा घट (घड़ा) के सदृश ताम्र (तांबा) का पात्र घटीयन्त्र होता है । इसके तल के मध्य में छोटा छिद्र (सूराख) ऐसा करना चाहिये जिससे जलपात्रस्य पल में साठ बार उसके बने से अहोरात्रमान हो अर्थाव एक बार इबने से एक घटी हो इति । सिद्धान्तशेखर में ‘शुल्वस्य दिभिविहितं पलैणैव इत्यादि विज्ञान भाष्य में लिखित श्लोकों से श्रीपति कहते हैं कि दशपल अर्थव ‘कर्षेश्चतुभश्च पल’ इस भास्करोक्त सूत्र के अनुसार चालीस करें तान (तांबां) से बनाया हुआ छः अंगुल ऊचाईबारह अंगुल चौड़े मुख को लम्बाईआधे घट (पड़े) के सदृश साठ पल में जल से पूर्ण जलपात्र में देने से एक घटी में जल से पूर्ण हो कर लो पात्र डूबता है वह घटी नाम का यन्त्र (घटीयन्त्र) है । इस तरह निमित घट यन्त्र जैसे साठ पल में जलपात्र में इबे, उसके लिये उसके तल के मध्य में (क) सूर्यसिद्धान्ते ताम्रपात्रमधचिञ्चद् न्यस्तं कुण्डेऽभलाम्भसि । षष्टिपुंज्यत्यहोरात्रे स्फुटं यन्त्रं कपालकम्' इत्यनेन घटी यन्त्रमेव कपालयन्त्र कथ्यते