पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/३७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यन्त्राध्यायः १४६५ दृग्लम्ब कहलाता है । ध्रु को लम्वौच्च्य के अन्तर से गुणा कृर लम्ब निपातान्तर से भाग देने से जो लब्ध हो उसको दृग्लम्ब में से हीन करना यदि दृग्लम्ब से अग्रलम्ब हीन हो तन । अग्रलम्ब से हुगलम्व हीन हो तब जोड़ने से गृहादि का औौच्य (ऊंचाई) प्रमाण होता है। एवं तल वेध से भूमिज्ञान और अग्रवेध से औच्च्यज्ञान होता है ।३५। उपपत्ति । यहां संस्कृतोपपत्ति में लिखित(१) क्षेत्र को देखिये । दृन =यष्टि । दृ=दृष्टिस्थान । रम = गृहाद्यौच्च्य। दृच= दृष्टपूच्छाय = दृग्लस्ब । नप= यष्टघम से लम्ब । नल =-लम्ब-मूलान्तर । पच=लम्वनिपातान्तरभू=बूल तव मशहू, नलदृ दोनों त्रिभुजों के सजातीयत्व से अनुपात करते हैं लम्वान्त xभूर =मश। अतः श+यार=मश लम्बनिपातान्तर +दृग्लम्ब= मर=गृहाद्यौञ्च्य । दृश= आत्मगृहान्तर भूमि=छु । यहां दृगलम्ब से अग्र लम्ब अधिक है । दृगलम्ब से अग्रलम्ब के हीन रहने पर भी इसी तरह उपपति समझनी चाहिये इति ॥३५॥ इदानीं प्रकारान्तरेण भूम्यौच्च्यानयनमाह । दृष्टिइंग्लम्बगुण विभाजिताऽघः शलाकया भूमिः । सकलशलाका गुणिता भूमिर्दू ष्टया हृतोच्छायः ॥३६।। सु. माध्यस्मि धरातले गृहाद्यौच्यं वस्तु वर्तते तस्मिन् धरातले ऊध्र्वा धर लम्बरूपैकेष्टप्रमाणा शलाका स्थाप्या। ततो दृष्टिस्तथा चाल्या यथा दृष्टि शलाकाग्र' गृहादिमूलं चैकरेखायां स्युः । एवं तत्र दृगच्च्यं दृग्लम्बः । दृगौच्च्य शलाकामूलयोरन्तरं भूमिदृष्टिरित्युच्यते । सा शलाका चाधः शलाका ज्ञेया । दृष्टिर्दू ग्लम्बगुणऽधः शलाकया विभाजिता भूमिः स्यात् । एवं तस्मिन्नेव घरातले तथा दृष्टिनियोज्या यथा दृष्टिः शलाकाग्रं गृहाद्यग्न चैकरेखायां स्युः । अत्र शलाका सकलशलाका। दृष्टिशलाकामूलयोरन्तरं दृष्टिरित्युच्यते । भूमिः सकलशलाकागुणा दृष्टया हृतोच्छायो भवति । अत्रोपपत्तिः । सजातीयक्षेत्रानुपातेन स्फुटा ॥३६॥ विभान्यत्र भूमौ गृहाद्यच्व्यं वस्तु वर्तते तत्रैव घरातले ऊर्धरा लम्बरूपैका शलाका स्थाप्या । ततो दृष्टिस्तथा चालनीया यथा दृष्टिः शलाकाग्र गृहादिमूलं चैकस्यां रेखायां भवेयुः । तत्र हंगच्च्यं दृग्लम्बः दृगच्च्यशलाका मूलयोरन्तरं भूमिदृ ष्टिः कथ्यते । सा शलाकाऽधः कालाका बोध्या । दृष्टिर्ड ग्लम्ब