पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/३६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४५ अब प्रकारान्तर से अन्तरांशानयन कहते हैं । हि. भा.-पूर्वश्लोक में रविचन्द्रान्तरांश की पूर्णज्या तुल्य जो सूत्र आया है उससे त्रिज्या को गुणा कर यष्टि से भाग देने से जो लब्ध हो उसके चाप को द्विगुणित करने से रविचन्द्रान्तरांश होता है इति । उपपत्ति । सूत्र= रविचन्द्रान्तरांश पूर्णज्या, अतः ज्या ३ रविचन्द्रान्तरांश, यह यष्टि २ व्यासार्धगोलीय है । इसको त्रिज्याच्यासार्ध में परिणत करते है । यदि यष्टि व्यासार्ध में यह रवि चन्द्रान्तरापुंज्या पाते हैं तो त्रिज्या व्यासार्ध में क्या इससे त्रिज्या व्यासार्ध में रवि चन्द्रान्तराधेज्या आती है । इसके चाप को द्विगुणित करने से रविचन्द्रान्तरश होती है इति ॥२६॥ इदानीं यष्टियन्त्रेण दिक्साधनमाह। मध्यधृताया यष्टेर्लम्बकशङ, प्रवेशनिर्गमने क्रान्तिवशात् प्राच्यपरे मत्स्याद्याम्योत्तरे साध्ये ।।२७। $ सु. भा. धेन लिखितस्य वृत्तस्य मध्ये स्थापित कीलस्य छाया पूर्वेकपालस्थे रवौ यत्र प्रतीच्यां परिधौ लगति स प्रवेशबिन्दुः यत्र च पश्चिमकपालस्थे रवौ प्राचि लगति स निर्गमनबिन्दुः । तत्र प्रवेशनिर्गमने समये मध्यमृताया यष्टेनष्टद्यतेरग्राल्लम्बं विधाय द्वौ समौ शंकु साध्यौ । ताभ्यां तत्तत्कालक्रान्तिवशात् त्रिप्रश्नोत्तथा भुजान्तरं विधाय प्राच्यपरे साध्ये ताभ्यां मत्स्याद्याम्योत्तरे च साध्ये इति सर्वं त्रिप्रश्नाधिकारतः स्फुटम् ।।२७। वि. भा. न लिखितवृत्तस्य केन्द्र स्थापितस्य कीलस्य छाया पूर्वेकपालस्थे रवौ यत्र पश्चिमदिशि वृत्तपरिधो लगति स छाया वेशबिन्दुः । पश्चिमकपालस्थे रवौ कीलच्छाया पूर्वदिशि वृत्तपरिधौ यत्र लगति स छायानिर्गमनबिन्दुः । तत्र प्रवेशनिर्गमनसमये केन्द्रस्थयष्टे (कीलस्य) नंष्टद्युतेरग्राल्लम्बं विधाय द्वौ समौ शङसाध्यौ, ताभ्यां (शङ्कुभ्यां) तत्तत्काल क्रान्तिवशाद् भुजान्तरं कृत्वा पूर्वापरे साध्यें ताभ्यां मत्स्योत्पादनेन याम्योत्तरे साध्ये इति ।