यन्त्राध्यायः
१४४९
भाग देने से शुक्ल प्रतिपदादिक तिथि होती है। यहां तो अन्वरांश आते हैं इसलिये चन्द्र
रहित सूयं (अन्तरांश) को बारह से भाग देने सेच न्द्र से रवि पर्यन्त अर्थात् रवि और
चन्द्र की पुनः योगात्मक अमावास्या पर्यंन्त तिथि होती है वे ही भोग्य तिथियां हैं ।
यहां लल्लाचार्य ने~"शकटाकृति यष्टिभ्यां विद्ध्वा रविशीत चूतदवलम्" इत्यादि संस्कृतो
पपत्ति में लिखित श्लोकों के अनुसार कहा है । लल्लोक्त के अनुरूप ही श्रीपयुक्त
है इति ।२४२५।।
इदानीं प्रकारान्तरेणान्तरांशानयनमाह ।
सूत्रार्धगुणा त्रिज्या यष्टिहृता फलधनुद्विगुणितं वा ।
रविचन्द्रान्तरमिष्टव्यासाल्लिखितवृत्तस्य ॥२६॥
सु. भा-पूर्वं यत् पूर्णज्यासमं सूत्रमागतं तस्यार्चने त्रिज्या गुणा यष्टिहृता
फलधनुदृगुणितं वा रविचन्द्रान्तरं भवति । इष्टव्यासाघल्लिखितवृत्तस्याग्रे
सम्बन्धः ।
सूत्राघं यष्टिव्यासार्ध रविचन्द्रान्तरार्धज्या सा त्रिज्या व्यासाध परिणता ।
तद्धनुगुणमन्तरांशा भवन्ति ॥२६॥
वि. भा-पूर्वश्लोकोपपत्तो रविचन्द्रान्तरपूर्णज्यासमं यत्सूत्र समागत
तेन त्रिज्या गुणिता यष्टया भक्ता लब्धस्य चापं द्विगुणितं बा रविचन्द्रान्तरांशा
भवन्तीति । इष्टव्यासावुल्लिखितवृत्तस्याग्र सम्बन्धः ।
सूत्र
अथ सूत्रम्= रविचन्द्रान्तरांश पूर्णज्या, अतः =ज्या?
-रविवन्द्रान्त
रांश, इयं यष्टिव्यासार्थोऽस्ति, ततो ऽनुपातेनेष्ट त्रिज्या व्यासाशं समानीयते, यदि यष्टि
व्यासायै इयं रविचन्द्रान्तरार्धज्या लभ्यते तदा त्रिज्या व्यासायै किं समागच्छति
सूत्र त्रि
त्रिज्या व्यासार्थं रविचन्द्रान्तरार्धज्या तत्स्वरूपम् २ अस्याश्चापं रवि
चन्द्रान्तरार्धम् । द्विगुणितं तदा रविचन्द्रान्तरांशा भवन्तीति ॥२६॥
पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/३६०
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
