पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/३५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यन्त्राध्यायः १४४१ यदिशङकुतलं भुजो लभ्यते तदा द्वादश शङ्कुना किमित्यनुपातेन समागच्छति पलभा । अग्नाग्नबिन्दोरङशुलवृत्तजाता नतज्या उन्नतज्या वा कायंत्यस्यायमाशयः। शङ कुमूलयष्टिमूलयोरन्तरं दृग्ज्या तत्स्वरूपं प्रथममुक्तम् । अत्र तु नतांशज्या, अग्राग्रबिन्दोः यष्टचङ गुलमानानुसारेणाङ्गुलात्मकप्रमाणवती आनेया । शङ्कु- मूलयष्टिमूलयोरन्तरे एक सरलशलाकां धृत्वा तामङ्गुलेन मापयित्वा तन्मानं ज्ञेयमिति । अत्र लल्लोक्तम् दिङ्मध्यस्थितमूला यष्टिनंप्रभा त्रिगुणतुल्या । धार्या तदीयलम्बककाष्ठांशा वोदिता भागाः । यष्टिस्त्रिज्याकणं लम्बोना कृतिविशेषपदमनयोः। दृग्ज्या छाया प्राक्पर लम्बनिपातान्तरं वाहः । । प्रागपराग्रासक्त सूत्रं शवन्तरं हृतं सूर्यः । यष्टयवलम्बवभक्त यष्टयवलम्बेन विषुवद् भा।।' इति । भास्करोक्त च “त्रिज्याविष्कम्भाषं वृत्तं कृत्वा दिगकितं तत्र । दत्वाऽग्रां प्राक् पश्चाद् युज्यावृत्तं च तन्मध्ये ।। तत्परिधौ षष्टघ' यष्टिर्नष्टद्युतिस्ततः केन्द्र । त्रिज्याङगुला निघेया यष्ठयाग्रान्तरं यावत् । तावत्या मौव्यं यद् द्वितीयवृत्ते धनुर्भवेत्तत्र । दिनगतशेष नाडयः प्राक् पश्चात् स्युः क्रमेणवम् ।। ’ इति सर्वथा श्रीपयुक्तसममेवेति ।२०-२१॥ अब यष्टियन को कहते हैं। हि. भा–समान पृथ्वी में यष्टि व्यासाधे से वृत्त लिखकर इसके मध्य में खुल्या व्यासार्ध से एक केन्द्रिक अन्यद्युज्या वृत्त लिखकर इसकी परिधि में साठ घटी अङ्कित करनी चाहिये । अनन्तर यष्टिच्यासार्धगोले जहां यष्टि नष्टद्युति (छाया रहित) हुई है वहां यी को स्थिर करना। क्षितिज में उस यष्टघम का और अग्रा का जो अन्तर है तत्तुल्य पूर्णज्या से द्वितीयवृत्त (द्यज्यावृत्त) में जो चाप हो उस चाप में जो घटी है वह पूर्वेपाल में दिनगत घटी होती है और पश्चिमकपाल में दिनशेषघटी होती है । यदि एक दिन में युज्या स्थिर मानीय अर्थव एक दिन में रवि की क्रान्ति स्थिर हो तब ही इस विधि से कालज्ञान हो सकता है । सिद्धान्तशेखर में ‘संसाधिताशं कृतचनभागं विधायवृतं समभूप्रदेशे । त्रिज्या हुकुलाङ्गांइत्यादि श्लोकोक्त के अनुसार कहते हैं । इन श्लोकों का . यथै यह है कि समान