पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/३१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४०४ ब्राह्मस्फुटसिद्धान्ते तत्राक्षाभावेऽपि स्वस्वक्रान्त्या स्थितौ तिरश्चीनौ । ज्यायस्या मेषवृष यतोऽल्पकालोदयौ तेन । मिथुनान्तोऽल्पक्रान्त्या पदान्तगत्वादृजुः स्थितो यस्मात् । तस्माच्चिरोदयोऽसावक्षवशाच्चान्यविषयेषु । प्रागायतं कुलीरन्मकारादुदगायतं यतः षट्कम् । अक्ष भूमवशगत्वादधिकन्यूनोदयं तस्मात् । इति सिद्धान्तशेखरे श्रीपतिः यो द्वादशांशोऽपममण्डलस्य राशिः स ते द्वादश मेषपूर्वाः । तिर्यक्तया क्रान्तिवशान्निरक्षेऽप्युशन्ति कालेन समेन नैव । निरक्षतायामपि हन्त यस्मात् तिर्यक् स्थितौ मेषवृषौ महत्या । कान्त्या भवेतामत एव चाल्पफलोदयौ तौ पुरि रावणस्य । मिथुनोऽल्पतयाऽपमस्य तेषामृजुरास्ते नियतं पदान्तगत्वात् । अतएव चिरोदयोऽन्यदेशेष्वपि वा ऽक्षस्य वशेन तद्वदेव ।। याम्यायतं कर्कटकाद् भषट्कं यतो मृगादेरुदगायतं हि । भवेत्ततस्तच्चिरतुच्छकालसमुद्गमि स्वाक्षवशमेण ।। इति सिद्धान्तशिरोमणेगलाध्याये भास्कराचार्यश्च । "यो हि प्रदेशोऽपममण्डलस्य तिर्यक् स्थितो यात्युदयं तथाऽस्तम् । सोऽल्पेन कालेन य ऊध्र्वसंस्थोऽनल्पेन सोऽस्मादुदया न तुल्याः । य उद्गमे याम्यनता मृगाद्याः स्वस्वापमेनापि निरक्षदेशे । याम्याक्षतस्तेऽति नतत्वमाप्ता उद्यन्ति कालेन ततोऽल्पकेन । कक्र्यादयः सौम्यनता हि येऽत्र ते यान्ति याम्याक्षवशादृजुत्वम् । कालेन तस्माद्वह्नोदयन्ते तदन्तरे स्वं चरखण्डमेव ।" इति ५९-६० अब राशियों का उदयमान बराबर क्यों नहीं होता है सो कहते हैं । हि. भा-भचक्रमध्यप्रदेशरूप नार्घवृत्त एक असु में एक कला भ्रमण करता है अर्थात् नाडीवृत्त की एक कला एक असु में उदित होती है । क्रान्तिवृत्त का समान द्वादश भाग राशि कहलाता है । वे मेषादिराशि क्षितिज संलग्न होने से उदित होता है इसलिये फ्रान्तिवश से लङ्का में वह उदय काल बराबर नहीं होता है एवं अपने देश में भी क्रान्तिवश से और अक्षांचा वश से उन राशियों के उदय में न्यूनाधिक्य होता है इति ॥५६-६०॥ उपपत्ति । राश्यादि के ऊपर श्रवप्रोतपृत्त तथा राश्यन्त के ऊपर ध्रुवप्रोतवृत्त नाडीवृत्त में जर्सी