पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/३०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३९८ ब्राह्मस्फटसिद्धान्ते विमण्डलाधं द्वितीयं स्यात् ।’ भास्करश्व-नाड़िकामण्डले क्रान्तिवृत्तं यथा क्रान्ति वृत्ते तथा क्षेपवृत्त न्यसेत् । क्षेपवृत्तं तु राश्यङ्कितं तत्र च क्षेपपातेषु चिन्हानि कृत्वो क्तवत् । क्रान्तिवृत्तस्य विक्षेपवृत्तस्य च क्षेपपाते सषड्भे च कृत्वा युतिम् । क्षेपपा ताग्रतः पृष्ठतश्च त्रिभे क्षेपभागैः स्फुटै: सौम्ययाम्ये न्यसेत् ।’ इत्यनेन सर्वे तथैव कथितवान् । केवलं "क्षेपभागैः स्फुटे’ रित्युत्तथा ग्रहाणां स्फुटशरा अपेक्षितास्ते च शीघ्रकर्णेन भक्तास्त्रिभज्यागुणः स्युः परक्षेपभागाग्रहाणां स्फुटाः । क्षेपवृत्तानि षण्णां विदध्यात्पृथक् स्वस्ववृत्ते भूमन्तीन्दु पूर्वाग्रहाः ।। इत्यनेनानीता भगोलविमण्डल रचनां भास्करेण गृहीताः । प्राचीनैस्त एव पूर्वपठिताः शरा अत्र विमण्डलरचनायामपि गृहीता ॥ इति ॥५४॥ । अब विमण्डलों को कहते हैं । हि. भा.- क्रान्तिवृत्त और विमण्डल के सम्पात पात है, वहां से प्रथम विमण्डलाभं (मेषादि छः राशिरूप) को शरांशान्तर पर उत्तर तरफ तथा द्वितीय विमण्डलार्ध (तुलादि छः राशिरूप) को शरांशान्तर पर दक्षिण तरफ बांधना चाहिये । इन अपने अपने विमण्डलों में चन्द्र, भौम, गुरुशनि भ्रमण करते हैं । बुध और शुक्र शीघ्रोच से अपने अपने विमण्डल में भ्रमण करते हैं । सिद्धान्तशेखर में ‘विमण्डलाषं प्रथमं निजेषु भागैःइत्यादि से श्रीपति, ‘भूभा भाषेभानोः स्वशीघ्रवृत्ते शसित पातौ' इत्यादि से लल्लाचार्य, नाड़िका मण्डले क्रान्ति वृत्तं यथा क्रान्तिवृत्ते' इत्यादि से भास्कराचार्य ने सब एक हो तरह कहा है । केवल भास्करा चार्य ने शीघ्रकर्णेन भक्तास्त्रिभज्यागुणाःइत्यादि से साधित भगोलीय परमस्फुटशरवश से भगोलीय विमण्डल रचना की हैं प्राचीनाचार्यों ने पूर्व पठितशर ही को इस विमण्डल रचना में ग्रहण किया है इति ।५४।। इदानीं दृग्मण्डलाभिनिवेशमाह । दृगमण्डलार्धमूध्वं यत् तत् परिधिस्थितं द्रष्टा। पदयति यतः क्षितिस्थस्तद्भ्रमति ततो ग्रहाभिमुखम् ॥५५॥ सु- भा–यतः क्षितिस्थः क्षितिगर्भस्थो द्रष्टा यद्वै दृग्मण्डलाधं तत्परि घिस्थितं ग्रहं पश्यन्ति ततस्तस्मात् कारणात् तद् दृग्मण्डलं ग्रहाभिमुखं प्रमति । ‘ऊध्र्वाधर स्वस्तिककीलयुग्मे' इत्यादि भास्करोक्तं विचिन्त्यम् ।५५।। वि. भा--यतः (यस्मात् कारणात्) भूगर्भस्थो द्रष्टा ऊध्र्वं दृग्मण्डलाधं यत् तत्प्रघिस्थितं ग्रहं पश्यति तस्मात् कारणात् तद् दृग्मण्डलं ग्रहाभिमुखं भ्रमतीति । सिद्धान्तशेखरे “द्रष्टुग्रंहाभिमुखमभ्रमवृत्तसक्त दृग्मण्डलं प्रतिपलं भ्रमति ग्रहाणाम्