पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/३०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गोलबन्धाधिकार १३९५ सु. भा-ऊध्र्वं खस्वस्तिकम् । अधोऽधः स्वस्तिक । शेषं स्पष्टम्। ‘पूर्वा परस्वस्तिकयोविलग्नम्'-इत्यादि भास्करोक्त चिन्त्यम् ॥५१॥ वि. भा.-सममण्डलतः (पूर्वापरवृत्तात्) स्वकीयाक्षांशैर्दक्षिणेनोध्र्वभागे (ऊध्र्वखस्वस्तिके) स्वकीलाक्षांशैरुत्तरतोऽघः खस्वस्तिके स्थितं क्षितिजवृत्ते पूर्वस्वस्तिके पश्चिमस्वस्तिके च लग्नं विषुवन्मण्डलं विषुवन्नाम (समरात्रिन्दिव- कालःउपचारात् समरात्रिन्दिवकालो यत्र तिष्ठति रवौ भवति तत्रासक्तमिति । पूर्वापर विन्द्वोरेव विषुवचिन्हे गोलवन्वे प्राचीनैः स्वीकृते इति पूर्वापर चिन्हयोः संसक्तमित्यर्थः) स्यात्-एतस्य नाम नाडीवृत्तमप्यस्ति यतो वृत्तमिदं षष्टया ६० नाड़िकाभिश्चिन्हितमस्तीति । सिद्धान्तशेखरे “नतमथ समवृत्ताद्दक्षिणेनाक्षभागे विषुवदुपपतन्तं मण्डलं नाड़िकाख्यम् । उदगपि पलभागैः स्यादधस्तात्तदेतद् गगन रसमिताभिर्लाञ्छितं नाडिकाभिः । श्रीपर्युक्तमिदमाचार्योक्तानुरूपमेवास्ति- सिद्धान्तशिरोमणौ ‘पूर्वापरस्वस्तिकयोविलग्नं खस्वस्तिकाद् दक्षिणतोऽक्षभागैः। अघश्च तेरुत्तरतोऽङ्कितं च षष्टघाऽत्र नाड़ीचलयं विदध्यात् ।’ भास्करोक्तरचायं श्रीपत्यादर्शरूपो द्रष्टव्य इति ॥५१॥ अब विषुवन्मण्डल की संस्थिति को कहते हैं। हि- भा.-पूर्वापर वृत्त से दक्षिण तरफ अक्षांशान्तर (ऊध्र्वखस्वस्तिक) में, उत्तर तरफ अधः खस्वस्तिक (अक्षांशान्तर) में स्थित, क्षितिज वृत्त में पूर्वस्वस्तिक और पश्चिम स्वस्तिक में लगा हुआ विषुवह्नत है, इसका नाम नाड़ी वृत्त भी है क्यों कि इस वृत्त में साठ नाड़ी (घटी) अङ्कित रहती हैं, विषुववृत्त इसका नाम इसलिये है कि विषुवत् उसको कहते हैं जहां पर रवि के रहने से दिनमान और रात्रिमान बराबर होता है सायनमेषादि और सायन तुलादि में रवि के रहने से यह स्थिति होती है अर्थात् पूर्वंस्वस्तिक और पश्चिम स्वस्तिक में संसक्त रहने से इसका नाम विष्टदठूत्त है इति । सिद्धान्तशेखर में ‘नतमथसमवृत्ता- दक्षिणेनाक्षभागैःइत्यादि विज्ञान भाष्य में लिखित श्लोक से श्रीपति ने आचायॉक्त के अनुरूप ही कहा है सिद्धान्तशिरोमणि में ‘पूर्वापर स्वस्तिकयोविलग्नं' इत्यादि से भास्करा चार्य श्रीपयुक्त को आदर्श रूप मानते हैं इति ॥५१॥ इदानीं क्रान्तिमण्डलसंस्थानमाह । विषुवन्मण्डललग्नं मेषतुलादावुवक् कुलीरादौ । जिनभागैर्याम्येन मृगादावपममण्डलमिहाः ॥५२॥ पाताश्चन्द्रादीनां भ्रमन्ति भावें रवेश्च भूछाया । पाताबपमण्डलवद् विमण्डल। नि स्वविक्षेपैः ॥५३