पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/२८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्फुटगति वासना १३७३ यदि चक्रकलाभिग्रहकक्षा योजनानि लभ्यन्ते तदा त्रिज्यया किं समागछति मध्यमयोजनकर्तेः । पुनरनुपातो यदि त्रिज्ययाऽयं मध्यमयोजनकर्ता लभ्यते तदा स्फुटशीघ्रकर्णेन कि समागच्छति स्फुटो योजनकर्णः। एतावताऽऽचार्योक्तमु- पपन्नम् । सिद्धान्तशिरोमणौ लिप्ताश्च तिघ्नस्त्रिगुणेन भक्तः स्पष्टो भवेद्योजनकर्ते एवमिति’ भास्करोक्तमाचार्योक्तानुरूपमेवास्तीति ॥३१॥ अब स्पष्ट योजनात्मक कर्णानयन को कहते हैं । हि. मा-ग्रहकक्षा को त्रिज्या से गुणा कर चक्रकला से भाग देने से मध्यमयोजन कथं होता है । मध्यमयोजन कर्ण को स्फुट शीघ्र कथं से गुणाकर त्रिज्या से भाग देने से स्फुट योजन ऊर्ण होता है । उपपत्ति । यदि चक्र कला में ग्रह कक्षा योजन पाते हैं तो त्रिज्या में क्या इस अनुपात से मध्यमयोजन कर्णप्रमाण आता है। पुनः अनुपात करते है यदि त्रिज्या में यह मध्यम योजन कणं पाते हैं तो स्फुट शी व्र करों में क्या इससे स्फुट योजन कर्ण आता है। इससे आचार्यो रक्त उपपन्न हुआ । सिद्धान्तशिरोमणि में 'लिप्ताश्रुतिघ्नस्त्रिगुणेन भक्त: इत्यादि भास्करोक्त आचायोंक्त के अनुरूप ही है इति ।।३१॥ इदानीं भूरविचन्द्राणां योजनच्यासानाह । मृद्दहनजलमयानां विष्कम्भो योजनैः विनेन्दूनाम् शशिवसुतिथिभि १५८१ र्यसपक्षशररसै ६५२२ शून्यवसुवेदैः ॥३२॥ सु. भा–विनेन्दूनां भूरविचन्द्रारणां मृद्दहनजलमयानां किविशिष्टानां क्रमेण शशिवसुतिथिभिर्येमपक्षशररसैः शून्यवसुवेदैर्योजनविष्कम्भो ज्ञेयः। भूगोल स्य मृण्मयस्य व्यासः= १५८१ । सूर्यगोलस्याग्निमयस्य व्यासः=६५२२ । जलम- यस्य चन्द्रस्य व्यासः=४८० । योजनात्मको ज्ञेय इत्यर्थः। अत्रोपपत्तिः । भास्करविधिना पुरान्तरं चेदिदमुत्तरं स्यात्'-इत्यादिना तथा 'बिम्बं रवेद्विद्विशरतृसंख्यानि' इत्यादिना तत्तद्वासनया च स्फुटा ॥३२॥ वि- भा.-मृण्मयस्य भूगोलस्य व्यासः=१५८१, अग्निमयस्य सूर्यगोलस्य व्यास:=६५२२, जलमयस्य चन्द्रस्य व्यासः=४८०, योजनात्मको भवतीति ।