पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/२६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्मस्फुटसिद्धान्ते १३६० इत्यादि से श्रीपति ने आचार्योंक्त के अनुसार ही कहा है । ‘अनुलोमं निजमन्दात् प्रतिलोमं’ इत्यादि विज्ञान भाष्य में लिखित श्लोक से लल्लाचार्य तथा ‘मन्दोचऽतोत्रे प्रतिमण्डले प्राक्’ इत्यादि विज्ञान भाष्य में लिखित श्लोक से भास्करा चायं ने भी इसी तरह ग्रहभ्रमण व्यवस्था कही है इति ।। २४ ।। इदानीं नीचोच्चवृत्तभङ्गिमाह । नीचोच्चवृत्तमध्यं मध्ये तद् भ्रमति मध्यगः स्वोच्चात् । तत्परिधौ प्रतिलोमं मन्दोच्चाद् भ्रमति शीघ्रोच्चत् ॥ २५ ॥ अनुलोमं मध्यसमं भूस्थः पश्यति यतो न कक्षायाम् । स्पष्टं तम्मध्यान्तरमृणं धनं वा ग्रहे मध्ये ।। २६ ।। सु. भा.-कक्षायां मध्यग्रहचिह्न तस्मिन् मध्ये नीचोच्चवृत्तस्य मध्यं यत्र नीचोच्चवृत्तकेन्द्र भवति तत् केन्द्र च मध्यचलनाद् भ्रमति । शेषं भास्करभङ्गया स्फुटम् ।२५-२६। वि. भा.-कक्षायां यत्रमध्यग्रहचिन्हं तत्र मध्ये नीचोच्चवृत्तस्य मध्यं (केन्द्र) भवति । नीचोच्चवृत्तपरिधौ मन्दोच्चात् प्रतिलोमं शीघ्रोच्चाच्चानुलोमं ग्रहो भ्रमति । यतो (यस्मात्कारणाद)भूस्थो द्रष्टा कक्षायां मध्यग्रहतुल्यं स्पष्टग्रहं न पश्यति तस्मात् कारणात् स्पृष्टमध्यग्रहयौरन्तरं फलं मध्यमग्रहे ऋणं धनं वा क्रियते तदा स्पष्टग्रहो भवति । अर्थात् समायां भूमौ बिन्दु कृत्वा तं केन्द्र प्रकल्प्य त्रिज्यातुल्येन कर्कटकेन कक्षावृत्तं विलिखेत् । तदुभगणाङ्कितं कृत्वा मेषादेरारभ्य ग्रहमुच्चं च दत्त्वा चिन्हे कार्यो। भूकेन्द्रदुच्चोपरिगता रेखा कार्या सोच्चरेखा कथ्यते । भूकेन्द्रा दुल्चरेखोपरि लम्बरेखातिर्यगूख)कार्या, भूकेन्द्रादु पर्यन्त्यफलज्यामुच्चोन्मुखीं दत्वा तदग्रात् त्रिज्या व्यासार्धेनैव प्रतिवृत्तं कार्यम् । उच्चरेखया सह यत्रास्य सम्पातस्तत्र प्रतिवृत्तेऽप्युच्चं ज्ञेयम् । तस्मादुच्चभोगं विलोमेन देयम् । ततो ग्रहमनुलोमं दत्त्वा तत्र चिन्हं कार्यम् । प्रतिवृत्तंकेन्द्रादुच्चरेखोपरि लम्बरेखा प्रतिवृत्तीयतिर्यग्रेखा कार्या, तियंग्रेखयोरन्तरमन्त्यफलज्या तुल्यमेव सर्वत्र भवति । ग्रहोच्चरेखयोज्य रूपमत्तरं दोर्या (भुजज्या) भवति । ग्रहप्रतिवृत्ततिर्यग्र खयोरन्तरं कोटिज्या, ग्रह कक्षामध्यगतिर्यगखयोरूध्वाधरमन्तरं स्फुटा कोटिः। भूकेन्द्रात्प्रतिवृत्तस्य ग्रहावधि सूत्रं कर्णः । करणैसूत्रं यत्र कक्षा वृत्तेलगति तत्र स्फुटो ग्रहः कक्षावृत्ते स्फुटमध्यग्रह योरन्तरं फलं तव मध्यग्रहात् स्फुटग्रहेऽग्रस्थे धनं मेषादिकेन्द्र पूर्वाकर्षणेनोत्पद्यते । मध्यग्रहात् स्फुटग्रहे पृष्ठस्थे फलमृणं तुलादिकेन्द्र पश्चादाकर्षणेन भवति । सिद्धा न्तशेखरे "द्रष्टा स्फुटं पश्यति मध्यतुल्यं भान्तस्थिते भार्धगते च केन्द्र । यस्माद भावोऽत्र फलस्य तस्मात् भवेद् ग्रहस्योध्वंमघःस्थितस्य । ऊनाधिकं परयति मध्य