पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/२६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३५४ ब्राह्मस्फुटसिद्धान्ते पुनः पुनः समज्यार्धादष्टमाद् द्वादशाच्च कार्यकरणेन कृत ४ यमलै २ क १ दिगी १० रो११ ७ ५ सप्तरसगुणनवादीनां ज्यार्धानामुत्पत्तिर्भवेत् । अत्रोपपत्तिः । के=वृत्तकेन्द्रम् । रय= इष्टचुपम। यन=चापज्या रन = चापस्योत्क्रमज्या, यर=चापपूर्णाज्या, तदा यन" के _ ) +रन'= यर'=चापपूर्णज्या ' पक्षौ चतुभिर्भक्तौ तदा यन'+रन'_चापज्या +चापोत्क्रमज्या' चापपूर्णज्या ' = चापाखूज्या = अनष्ट। त्रि' – चापपुणज्या ' =चापाउँकोटिज्या' । द्वयोर्मल ग्रहणेन - चापज्या' + चापोत्क्रमज्या' =चापाखूज्या। /त्रि ' चपपूज्या =चापार्श्व कोटिज्या । एतेन नियमेनाष्टमाज्ज्याघत् तदर्धाशज्यया तत्कोटय शार्धज्यया च अष्टमाज्ज्यार्धात् तदर्धज्या चतुर्थी ४। तत्कोटिज्या विंशी २०। एवं चतुर्थात् द्वितीया २ द्वाविंशी २२ च, द्वितीयात् प्रथमा १ । त्रयोविंशी च । एवमष्टम्या ज्यायाः तदर्धाशज्यय। तत्कोटयत्रंशज्यया च ४ । २०, २। २२, १ । २३, १०। १४ ५ । १९, ७ । १७, ११। १३, द्वादश्याश्च ६ । १८, ३ । २१, ९ ॥१५ त्रिज्या चान्ति मा चतुविंशी ज्या भवतीति । सिद्धान्तशेखरे। ‘उत्क्रमक्रमसमानसमज्याखण्डवर्ग युतिवेदविभागम् । व्यासखण्डकृतितस्तमनष्टं शोधयेदथ पदे भवतो ये । आद्यमूलमिह तद्दलसंख्यं तद्विहीनजिनसम्मितमन्यत् । ज्यार्धमेवमपराणि समेभ्यो ज्यादलानि न भवन्त्यसमेभ्यः ।” श्रीपत्युक्तस्यास्याऽचायक्तमादर्शरूपमस्ति । भास्कराचार्येणापि । “इष्टा त्रिज्या सा श्रुतिदद्भुजज्या कोटिज्या तद्वगं विशेषमूलम् । दोः कोटघ शानां क्रमज्ये पृथक् ते त्रिज्याशुद्ध कोटिदोरुत्क्रमज्ये । ज्याचापमध्ये खलु वाणरूपा स्यादुत्क्रमज्या त्रिभमौविकायाः । वर्गार्धमूलं शरवेदभागवा ततः कोटिगुणोऽपि तावान् । त्रिभज्यकाउँ खगुणांशजीवा तत्कोटि जीवा खरसांशका नाम् । क्रमोत्क्रमज्या कृतियोगमूलादलं तदर्धांशकशिञ्जिनी स्यात् ।” इत्ययमेवार्थः स्फुटोत्तचा सम्यगुक्त इति ॥२०-२१॥ अब अर्धशज्यानयन को कहते हैं । हि- भा-एक ही चाप की समक्रमज्या और उसक्रमज्या के वर्ग योग के चतुर्थांश (प्रनष्ट) को त्रिज्या वर्गों में से घटाकर उनका (अनष्ट और शेष) मूल लेना चाहिये उन में