पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/२३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वि.भा - खे {स्राकाशे} भूगोलोस्ति, भूगोलोपरिमेरुरस्ति, मेरावुपरि भागे देवाः स्थिताः सन्ति, मेरुतले(मेरोरघोभागे)कुमेरॉ दत्याः स्थिताः सन्ति, तेषां(देवानां दत्यानं च) खे ( स्राकाशे ) भगक्शाग्रस्थॉ घ्रुवो उपर्यघशृवार्थात् देवानामुतरो उपरि, दक्षिघ्रुचाधः, द्त्यानां द्क्षिघ्रुव उपरि, उतर घ्रुवक्ष्वाध इति॥ सिद्धान्तरोवरे स्वमूर्घगं मेरुगतास्तमुतरं तथेतरं वाडववा सिनो जनाः, वडवानलवासिनः - दत्याः । स्रीपत्युक्तामिदं सिद्धान्तशिरोमएऑ सॉभ्यं घ्रुवं मेरुगताः खमध्ये याभ्यं च दत्या निजमस्तकोध्र्वे, भास्करोक्तमिदं चाचार्योक्तानुरुपमेवास्तीति ॥ ३ ॥

      स्र्ब देव झॉर दत्य के संस्थान (स्थिति) को कहते हे । 

हि.भा.- भाकाश में भूगोल हे, भूगोल के ऊपर मेरु हे, मेरु के ऊपरी में देवता लोग स्थित हे म्रॉर मेरु के स्रघो भाग (कुमेरु) में द्त्या लोग स्थित हे। देवताभों भॉर द्त्यों के भाकाश में घ्रुवयष्टी के स्रग्रदूय में स्थित दोनों का दक्षिणा ध्रुव हे उतर ध्रुव नीचे में हे ॥ सिद्धान्तशेखर में स्वमूर्चग मेरुगतास्तमुतरं इत्यादि प्राष्य में लिखित पध से स्रीपति तथा सिद्धान्त शिरोमरिग में सॉभ्यं घ्रुवं मेरुगताः इत्यादि वि.भा.लिखित पध से भास्कराचायं ने भी स्राचायोंक्त के स्र्नुरुप ही कहा ॥ ३ ॥

  इदानीं देवानां दैत्यानां च भचक्रभ्रमणव्यवस्थामाह । 
  
  ध्रुवयोर्बद्धं सव्यगममराणां क्षितिजसंस्थमुडुचकम्। 
  अपसव्यगमसुराणां भ्रमति प्रवहानिलाक्षिप्तम् ॥ ४ ॥ 

सु.भा.- स्पष्टम् । सव्यापसव्यं भ्रमदृक्षचक्रम् इत्यादि भास्करोक्तमेतमेव ॥४॥

वि.भा.- प्रवहवायुनाप्रेरितं ध्रुवयष्ट्यधीनं देवानां क्षितिज संसक्तं भचक्रं सव्यगं भ्रमति, दैत्यानामपसव्यगं भ्रमत्यर्थादुतरं क्रान्तिण्डलार्थं देवाः सव्यगं पश्यन्ति, दक्षिणं तदर्धं-अपसव्यगं दैत्याः पश्यन्ति, सव्यगमिति पश्चिमाभिमुखं भ्रमत् अपसव्यगं च पूर्वाभिमुखं भ्रमदित्यर्थः । चलद् भमण्डलं स्वक्षितिजगतं देवा देत्यारच पश्यन्ति, तत्क्षितिजमण्डलेन सह क्रान्तिव्रूसस्य स्थानद्वये योग इति नक्षत्रचक्रंक्षितिजव्रुतमुपचयते । दक्षिण्ं क्रान्तिव्रुतार्ध्ं कदाचिदपि देवर्नावेक्ष्यते उतर्ं कान्तिव्रुतार्घ्ं द्त्यनयिक्ष्यत इति ॥ सिद्धान्तशेखरे सॉम्यं हि मेषाधपमण्डलार्घं पश्यन्त्यमी सव्यगमेव देवाः । तुलादिकं दक्षिएमन्यदर्घं सदेव देत्यास्त्व