पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/२१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३०४ ब्रह्मस्फुटसिद्धान्ते से इस तरह बिम्बकला होती है। परन्तु चन्द्र विमण्डल में रहते हैं इसलिये चन्द्र बिम्बकला इस तरह स्वल्पान्तर से होती है इंति ।।१३।। इदानीं दीपखौच्च्याच्छङ, कुतलान्तरभूमिज्ञाने छायां य आनयतीत्य स्योत्तरमाह । दीपतलशङक तलयोरन्तरमिष्टप्रमाणशङ्कं गुणम् । वीपशिखौच्च्याच्छङकं विशोध्य शेषोद्धतं यया ॥१४॥ सु. भा–गणिताध्यायस्य ५३ आयंयमतस्तत्रेव स्फुटा ॥१४॥ । वि. भा–दीपतलशकुतलयोरन्तरं इष्टशङ्कुगुणं दीपशिखौच्च्य शव- न्तरेण भक्त तदा छाया भवेदिति । अत्रोपपत्तिः। अक=दीपशिखौच्च्यम् । क==दीपतलम्। मन= शङ्कुः। न=शङ्कु- तलम् । नप= छाया। नक=दीपतलशङकुतलयोरन्तरम्=मश, म बिन्दुतः कप रेखायाः समानान्तरा मशरेखाऽस्ति। अक–कश =अक–मन= अश=दीपशिखौच्च्य -शङ्कु । तदा अशम, मनप त्रिभुजयोः साजात्यादनुपातः मश Xभन दीपशड् कुतलान्तरxश दीपशिखौच्च्य-शङ्कु। =छाया। सिद्धान्तशेखरे “विशङ्कुना दीपशिखो च्येण शक्झावभीष्टाङ्गुलके विभक्त। प्रदीप शक्वन्तरमाननिघ्ने प्रभाप्रमाणं प्रवदन्ति सन्तः ” श्रीपत्युक्तमिदं लीलावत्यां ‘शङ्कुः प्रदीपतलशङकुतलान्तरघ्नश्छाया भवेद्विनरदीप शिखौच्यभक्तः भास्करोक्तमिदं च आचार्योक्तानुरूपमेवास्तीति ॥१४॥ अब ‘दीपशिखौच्य्याच्छङ्कुतलान्तरभूमिज्ञाने छायां य आनयति ' इस प्रश्न के उत्तर को कहते हैं । हि- भा–वीपतल और यकृतल के अन्तर को इष्टयंकु से गुणा कर शङ्कुहीन । दीपशिखौच्च्य से भाग देने से आया होती है । उपपत्ति । यह संस्कृतोपपति में लिखित (१) चित्र को देखिये । अक=दीपशिखच्च्य । क दीपतल, मन= शङ्कु, न= शङ्कृतल, नप=छाया, नक==दीपतल और शङ्कृतल का =