पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/२१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

?rrat I Sflif % TO *Pt «t5I% & ^TT f«IHI«i ffaT 1 1 Tfa srfc to % fiFsff^ ti frtiiw % xfk srk to W fawiflH ^rmr ^tFh? sprfg; gffsrf^r


                                शंकुच्छायादिग्यानाध्यायः


 स्ताभ्यश्चन्द्र्बिम्बाघं प्रोह्य भूभाबिम्बार्धम् । एवं विपरीतक्रमेण ग्येयमिति । मानोदयाद् घटिकावयवेन भोदयतः
 स्वदेशराश्युदयतो रवीन्द्वोर्बिम्बमाने ग्येये । यदा प्राकक्षितिजे बिम्बोध्वपालिदर्शनं जातं ततोऽनन्तरं यावता
 घटिकावयवेनाघ: पालिदर्शनं जातं स घटिकावयो: वेधेन ग्येय:। तत:स्वदेशराश्युदयघटीभि-
 रष्टादशशकलास्त्दा वेचोपलब्व्घटिकावयवेन किमेवं बिम्बकला रवेश्चन्द्रस्य च भवन्तीति ।
 रविबिम्बस्योव्वघिरप्रदेशौ यत्र क्रान्तिव्रुत्ते लग्नौ तयोरुदयदशनेनैवैवं बिम्बिकला भवन्ति । चन्द्रस्य विमण्डले
 भ्रमन्ति तेनैवं चन्द्रबिम्बकलाः स्वल्पान्तराद्भवन्ति ।


    स्थित्यधाद्विपरीतविधिना ग्रहाए स्फ़्ट्ं तमः प्रमाणं भवत्यथरात् 'षष्टया विभाजिता स्थितिविमददलनाडिके'
 'स्थित्यर्घनाडि गुरिता स्वभुत्त्किरि' त्यादि भास्करोत्त्कसूत्रे वा विदितं भवेत्तगयुताच्छरवगार्न्मूलं मानैक्या-
 कला भवन्ति, तत्र चन्द्रबिम्बार्धस्य विशोघनेन भूभाबिम्बार्धम भवेदिति, भोदयतः मानोदयाद् घटिकावयवेन
 वेवेन घ्यातव ।