पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/१८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२७८ ब्राह्मस्फुटसिद्धान्ते कुदिन से भाग देने से निःशेष होता है। वा अवमशेष को जिस गुणक से गणाकर रवि भगण को घटाकर कुदिन से भाग देने से निःशेष होता है । अथवा अवमशेष को जिस गणकाङ्क से गुणाकर चन्द्रभगण को घटाकर कुदिन से भाग देने से निःशेष होता है । वा अवमशेष को जिस गणकाङ्क से गणाकर एक घटाकर चान्द्र दिन से भाग देने से निःशेष होता है । आगे के विषय उन प्रश्नों की उत्तरोक्ति है इति ॥६२।। अथ प्रथमप्रश्नस्योत्तरमाह । इषुशरकृताष्टदिग्भिः १०८४५५ सङ गुणितादवमशेषकाद् भक्तात् । रूपाष्टवेदरसशून्यशरगुणं ३५०६४८१ दिनगणः शेषस् ॥॥३॥ सु.भा. -प्रवमशेषादिषु शरकृताष्टदिग्भिः १०८४५५ सशुणितात् रूपाष्ट वेदरसशून्यशरगुणं ३५०६४८१ भक्ताच्छेषं दिगगणोऽहर्गणो भवति । अत्रोपपत्तिः । कल्पदृढावमानि दिनगणगुणानि दृढावमशेषोनानि कल्पदृढकुदिनहृतानि फलं निरग्न' गतावमानि । अतो दृढकल्पावमानि भाज्यं दृढावमशेषमृणक्षेपं दृढकल्प- कुदिनानि हारं प्रकल्प्य यो गुणः सोऽहर्गणः स्यात् । तत्र लाघवार्थमाचार्येण रूपशुद्धौ शरशरवेदाष्टपंक्तिमितः स्थिरकुटकः कृतः । रूपाष्टवेदादिसंख्या कल्प कक्ष २५०८२५५००० ० == दृढकृदिनानि । तदानयनं चककदि१५७७१६४५०००० – ५००००४५०१६५१ = ५००००४९५५७३६ = ५५७३९ ००००४३१५५८३२& ५००००x&x३५०६४८१ ३५०६४८१ इहृदि अथ प्रसङ्गाद् दृढरविभगणकुदिनानयनं प्रदयंते । । ४३२००००००० ५०००x८६४०० ५००००x&xa६०० १५७७६१६४५०००० ००००X३१५५८३२९ ५००००x&x३५७६४८१ – ५००००४९४३X३२०० ~= ३२०० दृग्भ । एवं ८ ५००००x&X ३४११६८८२७ ११६८८२७ - वृकृदि ५७७५३३००००० = ५००००x११५५०६६ ककृदि १५७७६१६४५०००० ५०००० x ३१५५८३२९ – ५००००४३x३८५.०२२ = ३८५०२२ दृचभ ५००००X३४१०५१६४४३ १०५१४४४३ ॥ हृदि । वि. भा-अवमशेषात् १०८४५५ एभिगुणिता ३५०६४८१ एभिर्भक्तात्, यच्छेषं सोऽहणं णः स्यादिति ॥