पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/१७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२७० ब्राह्मस्फुटसिद्धान्ते अत्र ७२ सूत्रेण कल्पित एको वर्गः १६ । अन्यश्च ४ । ततः १६+४=२० । १६-४= १२ । २०+१२ ३२ - २ । अनेन गुणितौ २० । १२ जातौ राशी ४०/२४ ।। २०-१२१६ () अत्र प्रथमं ४० कलाशेषं द्वितीयं लघु २४ विकलाशेषम् । कलाशेषोल् कुट्ट केन बुधदिनेऽहर्गणः साध्यः । विकलाशेषाच्च कुट्टकेन गुरुदिनेऽहर्गणः साध्य इति । प्र३ ॥ वि. भा.--बुधदिने रवेः कलाशेषं यत्तद्बृहस्पतिदिनजेन रवेविकलाशेषेण युतं हीनं च वर्गों तथा कलाविकलाशेषयोर्वधं सैकं च वर्गमावत्सरात् कुर्वन् स गणकोऽस्तीति । वर्गाऽन्यकृतियुतोनस्तत्संयोगान्तरार्धकृतिभक्त' इत्यादि सूत्रेणैको वर्गाः = १६ कल्पितः । द्वितीयश्च=४, तदा १६+४८२० । १६-४८१२ २०+१२ ३२ ३२ == ३ = २। अनेन २०, १२ गुणितौ तदा राशी १६ (२९) भवेतास ४०। २४ अत्र प्रथमं =४०= कलाशेषम् । द्वितीयं=२४=विकलाशेषस् । झलासेषात् बुधदिने कुट्टकेनाऽहर्गणः साध्यःविकलाशेषात् कुट्टकविधिना बृहस्पतिदिनंऽहर्गणः साध्य इति ॥८३॥ ४२ अव अन्य प्रश्न को कहते हैं । हि. भा--बुध दिन में रवि के कलाशेष में बृहस्पतिदिनत्पन्न रवि के विकलाशेष को जोड़ने से और हीन करने से जो वर्ग होता है उस वर्ग को तथा कलाशेष और विकलाशेष के घात में एक जोड़ने से जो वगं होता है उस वर्ग को करते हुए व्यक्ति गएक हैं । यहां 'वर्गाऽन्यकृतियुतोनःइत्यादि आचार्योक्त ७२ सूत्र से एक वर्ग =१६ कल्पना किया, और द्वितीय वर्ग =४ तब आचायक्त ७२ सूत्र के अनुसार १६+४-२० । १६-४= १२ २०+१२L ३२ .३२ (२०. १२) =--२ इससे २०। १२ घृणा करने से दोनों १६ राशिमान होते हैं ४० । २४ इनमें प्रथम राशि=४०=कलाशेष, द्वितीय राशि=२४= विकलाशेष, कलाशेष से दुध दिन में कुट्टक विधि से अहर्गणानयन करना चाहिये, विकला शेष से कुट्टक विधिं द्वारा बृहस्पति दिन में अहर्गणानयन चाहिये। करना