पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/१६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उदाहरणानि तत्र प्रथमं वर्गप्रकृत्युदाहरणम् । राशिकलाशेषकृतं द्विनवतिगुणितां यशीतिगुणितां वा । सैकां नदिने वगं कुर्वन्नावत्सराद् गणकः ॥७५॥ सु. भा--राषिशेषकृतिं द्विनवति-९२ गुणितां सैकां वा कलाशेषकृति त्र्यशीति-८३ गुणित सेकां बुधदिने आवत्सराद्वर्णं कुर्वन्नपि स गणकोऽस्तीत्यहं मन्ये। प्रथमप्रश्ने प्र ६२ को १ ततो वर्गप्रकृतिसूत्रतः। क १ ज्ये १० क्षे = क १ ज्ये १० झे ८ भावनया, क २० ज्ये १८२ क्षे ६४ क ईं ज्ये २४ को १ क ईं ज्ये २४ क्षे भावनया, क १२० ज्ये ११५१ को १ अतो राशिशेषस्=१२० । एवं भावनया बहुधा राशिसेषं स्यादतः कुट्टक विधिनाऽभीष्टाहेऽहंगणः स्यात् । द्वितीय प्रश्ने गु ८३ क्षे १ ततः क १ ज्ये ६ क्षे २ क १ ज्ये ३ २ कं १८ ज्ये १६४ क्षे ४ क ईं ज्ये ८२ को १ भावनया कनिष्ठज्येष्ठयोरानन्त्यम् । ततः कलाशेषम् = & । कलाशेषात् कुट्टकविधिनाऽभीष्टदिनेऽहर्गणः स्यात् ।। ७५ ॥ वि. आ-- राशिशेषवणं द्विनवति (९२) गुणितं सैकं वा कलाशेषवर्ग यशी तिगुणितं सैकं बुधदिने वर्षपर्यन्तं वर्णं कुर्वन् स गणकोऽस्तीति । प्रथमप्रश्ने प्रकृतिः=९२, क्षेपः=१, तदा 'इष्टं हवं तस्य वर्गाः प्रकृत्या क्षुण्ण' इत्यादि भास्करोक्तसूत्रेण कनिष्ठम्=क+१, ज्येष्ठम्=ज्ये=१०, क्षेपः= क्षे==