पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/१५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सु. भा-यदि गुणकः प्रकृतिः केनचिद्वर्गेण निःशेषो भवति तदा तं तद्वणण संहृत्य लब्धसमे गुणके मूले साध्ये तत्र प्रथममाद्यमर्थात् कनिष्ठं तस्य वर्गस्य मूलेन भाजितं फलमभीष्टे गुणके कनिष्ठं भवेत् । ज्येष्ठं त्वत्रापि तदेव । क्षेपे वगैच्छिन्ने सति वर्गेण क्षेपं विभज्य लब्धसमे क्षेपे ये मूले ते तद्वर्गपदेन गुणिते अभीष्टगुणके मूले भवत इति । ‘वर्गच्छिन्ने गुणे ह्रस्वं तत्पदेन विभाजयेदिति भास्करप्रकारः प्रथमप्रकारानुरूपः । ‘क्षुण्णः क्षुण्णे तदा पदे' इति भास्करप्रकारश्च द्वितीयप्रका वर्गप्रकृति अत्रोपपत्त्यर्थ मत्कृतभास्करबीजटिप्पणी विलोक्या ॥ ७० ॥ कनिष्ठज्येष्ठे भवेतामिति । वि. भा.-यदि गुणकः (प्रकृतिः) केनापि वर्गाङ्कन भक्तः सन् निःशेषो भवेत्तदा तदगुणक तद्वर्गाङ्कन भक्त वा लब्धतुल्ये गुणके (प्रकृतौ) कनिष्ठज्येष्ठे साध्ये तत्र प्रथम (कनिष्ठं) तस्य वर्गाङ्कस्य मूलेन भाजितं तदा तद्गुणके (नवीन प्रकृतौ) कनिष्ठं भवेत् । ज्येष्ठं तदेव, क्षेपे वर्गाङ्कन छिन्ने सति वर्गाङ्कन क्षेप गु. प्र वर्ग प्रकृति लक्षणेन प्र. क^2 + क्षे^2 = ज्ये = गु. प्र (क ग)^2 अत्र यदि गु.प्र इयमन्या प्रकृति=प्र तदा तत्सम्बन्धि कनिष्ठं (क/ग)

  1. स्यादेतेन पूर्वार्ध 'मुपपन्नम् । अथ प्र. क२+-क्षे=ज्ये पक्षौ इ गुणितौ तदा।

प्र.(क.गु) *+-क्षे-गु*=(ज्ये.गु) * यदि क्षे-गु ==क्षे तदा तत्सम्बन्धि कनिष्ठम्=क.गु= क, ज्येष्ठ=ज्ये • गु= ज्ये तदा प्र.क.+-क्षे'=ज्ये२ एतेनोत्तरा धैमुपपद्यत इति ॥७०॥ ६९ सूत्र से आगे की एक आय नष्ट है वह कोलब्रक साहेब के अनुवादानुसार निम्नलिखित आशय की है ।


(१) वर्गच्छिन्ने गुणे ह्रस्वं तत्पदेन विभाजयेदिति भास्करोक्तमेतत्सदृशमेव । (२) क्षेपः क्षुण्णः क्षुण्णे तदा पदे भास्करोक्तमिदमेतत्सदृशमेवेति । हेि. भा.-यदि प्रकृति किसी वर्गाङ्क से भाग देने से निः शेष हो तब प्रकृति को