पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/१५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

हुआ ॥६८॥ =ज्येष्ठ+४ ज्ये*+२ इनके साथ पूर्वसाधित क. ज्ये, ज्ये*+२ इनकी समास भावना से रूपक्षेप में कनिष्ठ -क. ज्ये (ज्ये'+४ज्ये'+२)=(ज्ये'+१) (ज्ये'+३) क. ज्ये ज्येष्ठ=(ज्ये,+२). -(ज्ये'+४ज्ये'+१) =(ज्ये +२).(ज्ये +४ ज्ये -३-१) ={(व्ये '+२)} . { (ये*+३) (ज्ये*+१)-१ ? इससे आचार्योक्त उपन्न वर्गप्रकृतिः इदानीं वर्गात्मकप्रकृतौ कनिष्ठज्येष्ठयोरानयनमाह । वर्गे गुणके क्षेपः केनचिदुद्धृतयुतोनितो दलितः । प्रथमोऽत्यमूलमन्यो गुणकारपदोद्धृतः प्रथमः ॥६९॥ सु. भा.-गुणके प्रकृतौ वर्गे वर्गात्मके सति क्षेपः केनचिदिष्टेनोद्धतः फलं तेनैवेष्टेन युतमूनितं दलितं च कार्यम् । एवं राशिद्वयं भवेत् तत्र प्रथमो राशिरन्त्य मूलं ज्येष्ठं भवेत् । अन्यो गुणकारपदोद्धतो गुणकारः प्रकृतिस्तत्पदेनोद्धतः फलं प्रथम आद्योऽर्थात् कनिष्ठं पदं भवेदिति । ‘इष्टभक्तो द्विधाक्षेप' इत्यादि भास्क रोक्तमेतदनुरूपमेव । १२४५ अत्रोपपत्त्यर्थ मत्कृतभास्करबीज टिप्पण्याम्-इष्टभक्तोद्विधाक्षेपः इत्यस्योप पत्तिद्रष्टव्या ॥ ६९ ।। वि.भा.-गुणके (प्रकृतौ) वर्गे (वर्गात्मके) सति क्षेपः केनचिदिष्ठेन भक्तो लब्धं तेनैवेष्टेन युतं हीनं दलितं च कार्यम् एवं राशिद्वयं भवति । तत्र प्रथमो राशि रन्त्यमूलं (ज्येष्ठ) भवति , गुणकारः (प्रकृतिः) तन्मूलेन भक्तो द्वितीयराशि स्तदा लब्ध कनिष्ठ भवेदिति । +-प्र. क पक्षौ इ हीनौ तदा वर्गप्रकृत्या प्र२ . क२-1-क्षे=ज्ये२ समशोधनेन क्षे=ज्ये९-प्र२. क९ वर्गा न्तरस्य योगान्तरघातसमत्वा त् (ज्ये+-प्र. क) (ज्ये-प्र. क)=क्षे, अत्र यदि ज्ये -प्र. क इष्ट कल्प्यते तदा क्षे=(ज्ये--प्र • क) . इ पक्षौ इ भक्तौ तदा =ज्ये


-इ=ज्ये+-प्र . क–(ज्ये-प्र.क)=ज्ये+-प्रक