पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/१३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२२८ ब्राह्मस्फुटसिद्धान्ते लव्धं राशिमानं नी १ । तद्गुणहर भाज्यादपास्य जात राशिशेषम्=१२ ग्रभ. या-१२ ककु. का—ककु. नी । इदं त्रिंशद्गुणं कल्पकुदिनैर्विभज्य लब्धमंशमानम् पा १ । तद्गुणहर भाज्यादपास्य जातमशशषम्=३६० ग्रभ. या-३६० ककु का-३० कक. नी-कक. पी =पी

       ततः या= ३६०ककु. का-+-ककु. नी+पी (ककु+१)
              -------------------------------
                          ३६०
  अत्र भाज्ये वर्णत्रयमतो वर्णद्वयस्येष्टमाने प्रकल्प्य कुट्टकेन यावत्तावन्मानं ज्ञेयम् । एवमंशशेषं षष्टया संगुण्य कल्पकुदिनैर्विभज्य लब्धं कलामानं लोहितक प्रकल्प्य तद्गुणहरं भाज्यादपास्य कलाशेषतः समीकरणं कृत्वा तत्र भाज्ये वर्णत्रयमानानीष्टानि प्रकल्प्य यावत्तावन्मानं ज्ञेयम् ।। ५७ ।।

वि. भा.-दिवसकरस्य (सूर्यस्य) प्रशसममंशशेषं वा कलासमं कलाशेषं कस्मिन्निष्टदिने भवति, एतदुत्तरमावत्सराद्वर्षाभ्यन्ते कुर्वन्नपि गणक उच्यते इति ।

                        अत्रोपपत्तिः ।

कल्प्यते अहर्गणमानम् =य । गतभगणाः=क तदा पूर्ववद् भगणशेषम् =ग्रभ . थ-ककु . क इदं द्वादशगुणं कल्पकुदिनैर्भक्त लब्धं==न तद्गुणं हरं भाज्यादपास्य जात राशिशेषम्=१२ ग्रभ. य-१२ ककु. क—ककु. न इदं त्रिंशद्गुणितं कल्पकुदिनैर्भक्त लब्धमंशमानम्=प तदुगुणं हरं भाज्यादपास्यांश शषम् =३६० ग्रभ. य-३६० ककु . क-३० ककु . न-ककु . प=प ततः समयोजनेन ३६० ककु . क + ३० ककु . न + प ( ककु + १)=३६० ग्रभ. य भ्रात:

३६० क. ककु+३० ककु. न+प (ककु+१

= य

          ३६० ग्रभ
 अत्र भाज्ये वर्णत्रयमस्ति वर्ण ३६० ग्रभ द्वयस्येष्टमाने प्रकल्प्य कुट्टकेन य मानं सुखेन विदितं भवेत् । एवमंशशेषं षष्ट्या सगुण्य कल्पकुदिनैर्भक्त लब्धं कलामानं ल प्रकल्प्य तद्गुणं हरं भाज्याद्विशोध्य

कलाशेषात् समीकरणं कृत्वा तत्र भाज्ये वर्णत्रयमानानीष्टानि प्रकल्प्य य मानं ज्ञातव्यमिति ॥५७॥

                अब अन्य दो प्रश्नों को कहते हैं ।

वि. भा.- किसी इंष्ट दिन में रवि का प्रशमान अशशेष के बराबर होता है वा कलातुल्य कलाशेष होता है इसका उत्तर वर्ष पर्यन्त. कंरते हुए व्यक्ति गणक कहलाते हैं इति ॥५७॥

                             उपपत्ति ।

कल्पना करते हैं अहर्गण 'प्रमाण=य, गत भगण=क, तब पूर्ववत् भगणशे=