पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/१२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्नेकवरर्ह्गसमीकरगबीजम्

तृतीय प्रशने Sहगंरग:= या १| गतभगरगा:=का| ततो गतभगरगशेषम् = प्रभ.या‌--ककु.का

भ्रत: भशे + या + ग्रभ = या( ग्रभ +१)-का(ककु-१)= यो


अत: का=[या(ग्रभ + १)-यो]/ ककु--१ । कुहकेन याक्तावन्मानम् सुगमम् ।

चतुर्थ् प्रशनेSह्गर्रग:= या। गतभगए॥:=का। भगरगशेषभ्र्=ग्रभ.या-ककु.का अत: गभ+भशे=ग्रभ. या-ककु. का + का= ग्रभ. या--का (ककु--१) = यो। अत: का= ग्रभ.या-यो/ ककु-१| कुहकेन यावत्तावन्मानम् सुगमम||५२||


वि.भा.- द्युगरगात् (भ्र्हर्गरगात्) इष्टग्रहस्य गतभगरगयुताद्योश्हर्गनण्ं कथयति। वा योSहर्गरात् गतभगरगस्य शेषयुतादहर्गणं कथयति। वा योSहगं रात् भतभगरग भगरशषयोर्यदेक्यं तेन संयुक्तादहग रगं कथयति । वा यो गतभगरा भगरगशेषयोयोगाद हग रग कथयति स कुहकन्य इति॥

                 श्नत्रोपपत्ति:।
प्रथमप्रशने कल्प्यते भ्रहर्गरग:= य। भगरगशेषमानभ्= क ततोSनुपातेन ग्रभ*य/ककु=गभरया+भगराशे/ककु भ्रत: ग्रभ*य/ककु-भगराशे/ककु=ग्रभ*य-क/ककु=गतभगरग 
         

पक्षयो: य थोजनेन गतभ+य= ग्रभ*य-क /ककु + य=ग्रभ*य+ककु*य-क/ककु =य(ग्रभ+ककु)-क/ककु=यो,

छेदगमेन य (ग्रभ+ककु)-क=यो*ककु समशोघनेन य(ग्रभ+ककु)-यो*ककु=क भत्र कुट्ट्केन य मानं सुखेन भ्यक्तं भवेदिती॥

  .द्वितीयप्रशने कम्प्यते भ्रहर्गरगा:=य। गतभगरा:= क तदा ग्रभ*य/ककु= गतभ+  भगराशे/ककु 
                                               
 अत: ग्रभ*य= ककु*गतभ+भगराशे समशोघनेन

ग्रभ*य-ककु*गतभ=भगराशे=ग्रभ*य-ककु*क पक्षयो: य योजनेन भगराशे + य=यो=ग्रभ*य+य-ककु*क=(ग्रभ+१)-ककु*क पुमशोघनादिना य (ग्रभ+१)-यो/ककु = क भ्रत्र

                                                              कुद्ट्केभ य मानं ट्यक्तं भवेदिती॥