पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/१२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रनेकवर्णसमीकरणबीजम्

     इदानीमनेकवरर्गसमीकररगमाह ।
       
    श्राद्याव्दरर्गादन्यान् वरर्गान् प्रोह्याद्यमानमाद्यहृ तम् ।
    सहशच्छेदावसकृद्र् द्वौ व्यस्तौ कुद्दको बहुषु ॥५१॥
            
       सु.भाः -श्राद्याद्वरर्गाद्येsन्ये वर्णास्तानितरस्मात् पक्षात् प्रोह्य शेषमाद्येनाssद्यवर्णगुरगकेन हृतमाद्यमानमाद्योन्मितिः स्यात् । एकस्य वरर्गस्योन्मितीनां बहुत्वे द्वौ द्वौ पक्षौ        व्यस्तावन्योन्यहरगुरगनोद्भू तौ सदृशच्छेदौ कृत्वाsसकृत् तदन्यवरर्गोन्मिति: साध्या । एकपक्षस्य हरेरगापरपक्षीयौ लवहरौ सङ्गुण्य छेदगमं च विधाय 'श्राद्याद्वरर्गादन्यान्' इत्यादिना तदन्यवर्णमानेयम् । एवमसकृत् कर्म कार्यम् । श्रन्ते बहुषु वरर्गेष्वग्न्यातेषु कुदृको भवति । तत्र कुदृकोन्मितिः साध्येत्यर्थः । भास्करानेकवर्णसमीकररगमेतदनुरूपमेव ॥ ५१ ॥
     भ्राद्याद्वरर्गादन्ये ये वरर्गास्तनितरस्मात् पक्षात् प्रोह्य शेषमाघ-

चरर्गगुकेन भक्तमाद्यमानं भवति एकस्य वरर्गस्योन्मितीनो बहुत्वे द्वौ द्वौ पक्षो व्यस्तौ (परस्परहरगुरगनोदभूतौ) सदृशहरौ कृत्वाSसकृत् तदन्यवरर्गोन्मितिः साध्या । एकपक्षस्य हरेरगापरपक्षीयावंशहरो संगुण्य क्षेदगमं च कृत्वा 'श्राद्य- द्वरर्गदन्यान्'इत्यादिन तदन्यवरर्गमानेतव्यम्। एवमसकृत्कर्मकार्यम्। श्रेन्ते बहुषु द्वरर्गेष्वजातेषु कुदृको भवति। तत्र कुदृकेन मानं साध्यमिति॥ सिद्धान्तशेखरे' 'आद्यं वरर्ग प्रोह्य पक्षात्कुतोSपि त्यक्त्वा शेषानन्यतश्चाद्यभक्ते। प्राहुस्तज्ग्ग्न्यास्तामिती- राहुरेवं कार्यातुल्यच्छेदनाभिश्च भूयः॥ एकोन्माने कुदृकः स्यात् प्रमारगं तान्यान्यानि स्युः प्रतीपात्ततश्च । कुद्दाकारे भाज्यवर्णस्य मानं तस्मिन् लब्धं हारबरर्गस्य चाहुः" श्रीपत्युक्तमिदमनेकवरर्गसमीकररगमाचार्योनुक्तारूपमेवास्ति, बीजगणिते "आद्यं वरर्ग शोधयेदन्यपक्षादन्यान् रूपाण्यन्यतश्चाद्यभक्त । पक्षेsन्यस्मिन्नाद्य वरर्गोन्मितिः स्याद्वरर्गस्यैकस्योन्मितीनां बहुत्वे ॥ समीकृतच्छेदगमे तु ताभ्यस्तदन्यवरर्मोन्मितय: प्रसाध्याः । श्रन्त्योन्मितौ कुदृविघेर्गुरगाप्तो ते भाज्य तद् भाजक वरर्ग माने ॥ श्रन्येsपि भाज्ये यदि सन्ति वरर्गास्तन्मानमिष्टं परिकल्प्य साध्ये । विलोमकोत्थापनतोsन्यवरर्गमानानि भिन्नं यदि मानमेवम् "भूयः कार्यः कुदृकोsत्रान्त्यवरर्ग तेनोत्थाप्योत्थापयेद् व्यस्तमाद्यान् ॥" श्रनेन भास्कराचार्येरगाचार्योक्त श्री पत्युक्त वा स्पष्टीकृत्योक्त व्याख्यातं चेति ॥ ५१ ॥