पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/११५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्राह्मस्फुटसिद्धान्तः


  गुरगनभजनादिकम् कर्म पूर्ववदिति । स्याद्र पवरार्गाभिहतौ तु वरर्गो द्वित्र्यादिकानाम् समजातिकानाम् 
  इत्यादिभास्करोक्तमेतदनुरुपमेव ॥
                   इति धनरर्गादीनाम् सङ्कलितव्यवकलितादि ।
  वि.भा.- समानयोर्द्वयोरव्यक्तयोर्घातो वगो भवति। समानाव्यक्तत्रयारगाम् घातस्तद घनोभवति ।
   एवम् समानानाम् चतुरर्गामव्यक्तानाम् घातो वर्गवर्गो भवति एवम् पञच घातादावपि ।
  विभिन्न जात्योर्वघो Sन्योSन्यवरर्गाघातो भवति स च भावित सम्ज्ञक:। शेषम् गुरगानभजनादिकम्        पुर्ववच्छौघ्यमिति । श्रत्रत्यविषया: पुर्वहश्लोकस्य विज्ञानभाष्ये प्रदशीर्ता:सन्ति। तत्र व ते द्र्ष्टव्या इति ॥ 
                 इति घनरगादीनाम् सङ्कलितव्यवकलितादि ॥


    हि भा  समान दो व्ययक्तो का घात उसका वर्ग होता है । समान तीन श्रव्यक्तो का धात धन   होता है समान चार श्रव्यक्तो का घात वर्गवर्ग होता है । एवम् पञचधातादि होता है । विभिन्न जातिक श्रव्यक्तो के धात भावित सम्ज्ञक है । शेष गुरगान भजन आदि कर्म पूर्ववत् समत्भना चाहिये । यहा के विषय पुवश्लोक के हि.भा. मे दिखलाये गये हे वे वही द्र्ष्टव्य है इति ॥ 
        इति धन श्रौर भादि का सङ्कलित श्रौर व्यवकलित समाप्त हुआ।
   स्याद्र पवरर्गाभिहत तु वरर्गा द्वित्र्यादिकाना समजातिकानाम् ।
   वधे तु तद्वर्गधमादय:स्युस्तदूभावित चासमजातिधाते ॥
   भागादिकम् रुपवदेव शेष व्यक्त यदुक्तम् गरिगते तदत्र भास्करोक्तमिदमा भोक्तानुरुपमेवेति ॥