पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यमाधिकारः ७१ य स्य' है जि. त्रि. त्रि. उज्याजि - यतः २=ज्या ३ जि. = त्रि (त्रि+पद्य)=कोज्य' है जि. एतेन जिनांशार्धस्य यः स्पर्शरेखावणं विभाजितः। परमोदयान्तरज्या स्याल्लब्धिस्त्रिज्यकया स्फुटा ।। अत्र लघुरिकथने स्य जि=&३१७८७८e .. स्थ' है जि=१८६६४७४७८ स्य' है जि ३८८६६४७४७८ . परमोदयान्तरासवः =२°। २/'=१४V षभिर्भक्ताः पलानि=२५, अत्र भास्कराचार्येण २६ पलानि गृहीतानि । भास्करोक्तमुदयान्तरं व्यर्थं दुराग्रहेण प्रखण्डितं कमलाकरेण। तदर्थं तत्त्वविवेको द्रष्टव्यः। एतद्वलेन "परमोदयान्तरज्ञानेनाहर्गणानयनं कथं भवेदेतस्य विलक्षणप्रश्न स्योत्तरसिद्धिर्भवति" यथा परमोदयान्तरस्ज्ञानेन पूर्वोक्तसूत्र 'त्रिज्येषु वेदांशगुणेने त्यादि' द्वारा तत्कालीनभुजांशज्ञानं भवेत्ततो ‘निरगचक्रादपि कुट्टकेनेत्यादि विलोमेन’ऽहर्गणज्ञानं सुखेनैव भवेदिति, उदयान्तरखण्डनं कमलाकरेण कृतं तत्समी चनं नास्ति तथाऽन्येऽपि बहवो विशेषाः सन्त्युदयान्तरसम्बन्धे तेऽत्रविस्तृतिभयान्न लिख्यन्त इति ।। ३१ ।। अब ग्रहानयन कहते हैं। हि. भा:- अहर्गण को इष्टग्रह के कल्प में पठित भगण से गुण कर कल्प सावन (कल्प कुदिन) से भाग देने से फल भगणादि मध्यम ग्रह लङ्काक्षितिजोदय (लङ्का सूर्योदय) कालिक होते हैं ।। ३१ ।।