पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६६ ब्राह्मस्फुटसिद्धान्ते खाष्टखतुंकृताः शेषाः सूर्योच्वस्य तु तत्पराः । भौमोच्चस्याश्विदहनाः शून्यवस्वश्विनः स्मृताः । बुधोच्चस्याश्विशैलाष्टपंचरामाः प्रकीत्तिताः। खष्टशून्याष्टवसवो जोवोच्चस्य प्रकी तिताः। शुक्रोच्चस्य तु वस्वष्टरसपक्षरसाः स्मृताः । ऋत्वग्निनन्ददहनाः सौरोच्चस्य प्रकीत्तिताः ।। भौमपातस्य च तथा दशनर्तशराश्विनः । बुधपातस्य षट् चन्द्रचून्यशून्यषवः स्मृताः । जीवपातस्य वस्वश्विशून्यषट्काः प्रकीत्तिताः। शुक्रयातस्य वस्वश्विसनीवसवः स्मृताः। सौरपतस्य वेदतुशून्यषपंचकाः स्मृताः छेदस्तुतत्पराशेषे सर्वेषञ्च निगद्यते । पंचदेवखवस्वब्धिनवप्रालेयरश्मयः। सर्वेषां तत्पराशेषाणां भूदिनानां चपवर्तकः ॥ ८१००० विः भा-इष्टग्रहकल्पपठितभगणगुणितादहर्गणात्कल्पपठितसावनद्यु ( कल्पकुदिनं ) भक्ताफलं भगणादि मध्यमो ग्रहो लङ्कासूर्योदयकालको भवतीति ।। ३२ ॥ अत्रोपपत्तिः करुग्रहभगरणX अहगण - भशणारे कल्५कूदन -ग्रहभ 4 प्रतिदिनजगतिकलोत्पन्नासु वैषम्यमूलकप्रतिकुदिनवैषम्येनैतादृशानुपाताभावादेकवषन्तःपानिपथुकुदिनानामेक श्रितानां कुलस्वसंख्यकसमखण्डानां मध्यसावनमेवं स्पष्टगतिकलाभ्यो मध्यगतिकलेति च कृत्वैकस्तादृशो ग्रहश्चेकल्पितो भवेद्यस्य कुदिनं मध्यमसावनं तदुगतिकला च मध्यमगतिकला भवेत्तदा तत्कुदिनेनैवमनुपातः स्यात् । परं नायं क्रान्तिवृत्ते चलितो भवेत्तत्र समचापजासूनामप्यसमत्वात् = अथ वर्षान्तःपातिस्पष्टसावनयोग वर्षान्तःप्रतिस्पष्टसा। वनसं मध्यमसावन, वर्षान्तःपातिस्पष्टसावनयोगसम्बन्धि नाक्षत्रम्=वर्षान्तः पातिस्पष्ट सावनसंख्या +१ नाक्षत्र वर्षान्तःपातिस्पष्ट सावनसं गTना ना+१ अत: = मध्यमसावनवर्षान्तःपातिस्पष्टसावनसं १ ना –= वर्षान्तःपातिस्मष्टसावनसं १ ना+ २१६०० अ वषतः पातिस्पसा १ ना+ २१६०० कला परञ्च वर्षान्तःपातिस्पष्टसावनसं =मध्यगतिक; सर्भगतिकलासमासु अतः