पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५८ जाता है उतना ही उनकी रात्रि होती है । अपने दिनादि में ब्रह्मा सब ग्रहनक्षत्रों की रचना करते हैं और दिनावसान में अपने सब को संहार करके सोते हैं । ऐसा ही भगवान का वाक्य है । ‘‘अब्यक्ताद्यक्तयः सर्वाः प्रभवन्त्यहरागमे । राश्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके ।।” दिन के आरम्भ में अव्यक्तरूप ब्रह्म से यह सब व्यक्त (जगतरूप में) निकलते हैं और राज्या रभ में सब उस अव्यक्त ब्रह्म में लीन हो जाते हैं । इसलिए यहां आचार्य का कथन है कि दिनकल्प मे ही ग्रहों के रहने का कारण उनकी गति होती है और उसके साधन के लिये यही दिनकल्पं से वर्षमान की आवश्यकता है, अन्यकल्पवर्षे की आवश्यकता नहीं है । यह ग्रन्थकार का आशय है । २८ ॥ इदानीं कल्पगतसम्बन्धे आर्यभटमतं कथयति अधिकः स्मृत्युक्तमनोरथैभटोक्तश्चतुर्युगेन मनुः । अधिकं विशांशयुतैस्त्रिभिर्युगैस्तस्य कल्पगतम् ॥ २८ ॥ व.भा-मृत्युक्तश्चासौ मनुश्च स्मृत्युक्तमनुः तस्मात् स्मृत्युक्तमनोः सकाशादार्यभटोक्तो मनुरधिकःक्रियते इत्याह--चतुर्युगेन । यत एवमतः त्रिगुणयुगैः विंशांशसंयुतैः तस्याधिकं कल्पे गतं कल्पगतम् । तद्यथा मनवः षट् द्वासप्तत्या गुणिता ४३२ षण्णां मनूनामेतावन्ति चतुर्युगानि, चतुर्युगसप्तविंशत्या युतानि ४५, एतानि चतुर्युगगुणितानि १६८२८८०००० एतेषु युगपादेषु २०८०००० त्रिगुणः क्षिप्तोऽम्बर-चतुष्क-वेद-यम-रस-संख्या ६२४०००० कलियुगाब्दांश्च गोगैकगुण संख्यानि क्षित्वा जातोऽब्दराशिःशक्कालावधिजः कल्पादेरार्यभटमतेन नवनगशशि गुरुद्विचन्द्ररसवसुनन्दशीतकराः १४८६१२३१७४ यत उक्तं दशगीतिकासु गतास्ते च मनुयुगङनाची कक्षादेर्युगपादा च गुरुदिवसश्च भारतात्पूर्वमिति । तस्य राशेः ब्रह्मोक्तकल्पगतकालस्य नवनगशशिमुनिकृतनवयमागनन्देन्दुसंख्यस्य चान्तरे च कृते, जात अधिका अब्दाः खत्रयरसमुनिरूपगुणचन्द्र: १३१७६००० एतावन्तोब्दः आर्य भटमतेनाधिका गताइचतुर्युगत्रयं चतुर्युगविंशांशयुतमेतावानेव कालो भवति, तद्यथा चतुर्गाब्दा ४३२०००० त्रिगुणाः १२९६०००० चतुर्युगविंशांशः २१६००० चानेन युता जाता १३१७६००० एतेऽब्दा अधिककालसमा: अत उक्तं अधिकं विंशांशयुतैस्त्रिभिस्तस्य युगैः कल्मगतम् । वि. भा.-आर्यभटोक्तो मनुः (प्रायं भटकथितो मनुः ) स्मृत्युक्तमनोः ( स्मृतिकथितमनुमानल् ) चतुर्युगेन ( एकेन महायुगेन ) अधिकोऽस्ति, मनुस्मृ त्यादिकथितो मनुरेकसप्ततियुगसमः । आर्य भटोक्तमनुद्वसप्ततियुगैः समोऽतोऽ- नयोरन्तरमेकयुगसमोऽधिकः । तस्यार्यभटस्य मते कल्पादौ विशांशयुतैः त्रिभिर्युगैरधिकं कल्पगतं भवति, द्वयोराचार्ययोः ( ब्रह्मगुप्ताऽर्यभटयोः ) मतेन यतल्पगतं तदन्तरमेकयुगस्य विंशाधिकं युगत्रयं भवतीति ॥ । २६ ॥ ।