पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यमधिकारः ५१ सितवृत्तीयान्तरकोटिज्या x त्रि=क्रान्तिवृत्तीयान्तरकोज्या ४ शरकोज्या, पक्षौ (शरकोज्या) भक्तौ तदा सितवृत्तीयान्तरकोज्या x त्रि =क्रान्तिवृत्तीयान्तरकोज्या अस्याश्चापं नयतेविशोध्यं शरक ज्या तदा क्रान्तिवृतोयान्तरांशा भवेयुस्त दैतदृशेन पितृणामुदयास्तकलिकतिथी साध्येते वास्तविके भवेतामिति ॥ वस्तुतस्तु पितृणां दिनार्धरात्र्यर्धकालौ दृबक्रमसुभिविभिद्यते इति गोल युक्त्या स्फुटमेव । तेन तदीयोदयास्तकालावपि विभिन्नावेव । किं तत्र वैचित्र्यम् । अत्र बहवो विशेषाः प्रतिपादयितुं शक्यन्ते । किमत्र ग्रन्थविस्तरेण दिव्यानि दिनानि रविभगणा इत्यादेरुपपत्तिः उत्तरध्रुवो देवानामूर्वखस्वस्तिकं, दक्षिणध्रुवश्च राक्षसानाम् । खस्वन्ति । (ध्रुवात्) नवत्यंशेन यदृत्तं तन्नाडीवृत्तं तत्क्षितिजवृत्तम् । नाडीवृत्तावुक रे (मेनादितः कन्यान्तं यावत्) स्थिते रवौ षण्मासं देवदिनं राक्षसराश्चतथा नाडीवृत्ताद्दक्षिणे (तुलदेर्मानन्तं यावत्) स्थिते रवी षण्मासं देवरात्रिः, राक्षसदिनञ्च (क्षितिज दूर्दस्थे रधौ दिनं तदधःस्थे रवौ रात्ररिति नियमात्) तेन मेषादितो द्वादशराशिभोगकालः (वेरेकभगणभोगः) सौरवर्षमेकं देवराक्षसयोरहोरात्रं ( दिनं) सिद्धम् । वस्तुतस्तु मेषादितो मीनान्तं यावद्रविमिष्यति तावति काले सम्मतस्यऽनि किमपि चलनं भवेत्तदैकरविभगणभोगकाले देवराक्षसयोरहोरात्रान्तकालिकायगत्युन्नकालस्य संस्करणेन वास्तवं तदहोरात्रमानं भवेत् । सम्पातचलनमेवायनगतिः । श्र(चर्येणा त्रायनगतिर्न स्वीकृता तेनतज्जन्यात्र त्रुटिरस्ति, भास्करेणापि 'रवेश्चक्रभोगोऽर्जवर्ष प्रदिष्टमित्यादिनैतदेव कथ्यते भास्करोक्तावपि संव श्रुटिरस्ति । ब्रह्मगुप्तेन केवलं दिव्यानि दिनानि रविभगणतुल्यानि कथ्यन्ते, राक्षसदिनानां चर्चा न क्रियते, यदा देवानां दिनं भवति तदा राक्षसानां रात्रिःयदा च देवानां रात्रिस्तदा राक्षसानां दिनं भवति, द्वयोः सहैव विलोमेन रात्रिदिने भवतIऽतो मया दैवदिनेन साकं राक्षसदिनमपि प्रदशितमिति ॥ २५ ॥ अब सावन दिन नाक्षत्र दिन मानव वर्षे पितृदिन और दिव्य दिनों को कहते हैं हि- भा.-रवि के उदय से द्वितीय उदय पर्यन्त रविसावन दिन है, नक्षत्रोदय से नक्षत्रोदय तक नाक्षत्रसावन दिन होता है; एवं किसी ग्रह के उदय से उदय तक उस ग्रह का दिन सावन होता है । मानव वर्षे सौर,र्ष के बराबर होता है । पितरों का दिन चान्द्रमास के बराबर होता है, रविभगण के बराबर दिव्य (देवताओं के) दिन होते हैं । २५ ॥ इन सब की उपपत्तियाँ सावनदिन, मानववर्षे ये परिभाषा रूप में कहे जाते हैं, अब पितरों का दिन (अहोरात्र) एक चान्द्रमास के बराबर क्यों होता है इसके लिए विचार करते हैं। चन्द्र के ऊध्र्वेपृष्ठ पर