पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सूर्यग्रहणाधिकार ४११ वृत्तोपरिलम्बचापस्=ग्रन । स्थास्=स्पष्टलम्बनमः =लं स्थावि=अ+लं, तदा कविस्था, कखप चापीयजात्यत्रिभुजयोज्यक्षेत्रसाजात्यादनुपातेन PI ज्या (अT1 +लं) विशं =उज्याखप=लम्बचापज्या, ततः खलंप, प्रलंन चापोय लम्बचापघ्या.ह्लज्य जात्यत्रिभुजयोज्यक्षेत्रसाजयात् -ज्या ग्रन। अत्र खल= पृदृज्या ज्या (अं+ओ) विशं पृष्ठीयनतांशा: । ग्रलं=दृग्लम्बनम् । सम्बचापज्यया उस्थापनेन ( पृदृज्थ , तथापलंब्यापृहज्या ४८०५'=डलंज्या उत्थापनेन ज्था अलविश पलंज्यापुहृज्या_ज्या (7+लं)विशं.पलंज्या ॐ पृदृज्यानि = त्रित्रि =--ज्याग्रन, प्रस्थाशरः। कpः = शरकोटिः, ततः कग्रन, कस्थास्था त्रिभुजयोज्यक्ष असाजयादनुपातेन ज्या (अं4लं)विशं पलंज्या त्रि त्रिॐ त्रि 'शरकोज्या -ज्यास्थास्था=स्पष्टलम्बनज्या, अत्राचार्येण स्वल्पान्तरात् पलंज्या=पलं, स्पष्टलम्बनया=स्पष्टलम्बन=लं ज्या (अं4लं.विशं पलं स्वोकृतस्तदा त्रि xशकोज्या = स्पलं=लं घट्यामककरणेन ६०स्पलंकला ज्या (अ+लं)विशं ६०xपलं -स्पनघटी गत्यन्तरकला त्रिॐगत्यन्तरदेशकोज्या परन्तु ६०४पलं ==४ घटी, अत: ज्या (अ+ल). विशं. x¥ अत्राऽऽचार्येण शकोज्या(=त्रि, लं=० स्वीकृतं तदा स्पष्टसम्बनघटी=या. वश.४= - ज्यम् =फ़ल, परमयाऽचार्येण यस्य स्पष्टलम्बन फुल ४ विधा त्रि ४ विशं स्याऽऽनयनं क्रियते तस्यैव मानं शून्यं फलितं तथा शरकोटिज्या=त्रि स्वीकृता,