पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२ ब्रह्मस्फुटसिद्धान्ते पृढण्या-- कोउज्यानि -परलम्बन कोउज्या > १ चा वर्ष=४ >१ इस गणिविचित्रता को समझना चाहिये ॥२-३॥ इदानीं लम्बनानयनमाह त्रिज्याकृतेश्चतुर्गुणशङ्कुहूतायाः फलेन भक्तायाः । तात्कलिकाकं राशित्रयोनलग्नान्तरज्ययाः ॥४॥ लम्बनघटिकालधं लग्नात् तात्कालिकात् त्रिराधयूनात् । ऋणमधिकेऽर्के होने । धनमसकृत् पञ्चदश्यन्ते ५ सु. भ•–स्पष्टार्थमार्याद्वयम् । अत्रोपपत्तिः । त्रिभोनलग्नं तरण प्रकल्प्ये' त्यादिभास्करविधिना स्फुटा। वास्तवलम्बनादिज्ञानाय मदीयं ग्रहणकरणं विलोकनीयम् ॥४५॥ वि. भा.-त्रिज्याकृतेः (त्रिज्यावर्गाच्) चतुर् णशङ्कुहृतायाः (चतुर्गुणित वित्रिभशङ्कुभक्तायाः) फलेन भक्तायाः तात्कालिकाकं राशिश्रयोनलग्नान्तरण्यायाः (तात्कालिकरविवित्रिभान्तरज्यायाःलब्धं लम्बनघटिकाः (स्पष्टलम्बननाऽधः) भवेयुः । त्रिरायूनात् (राशित्रयहीनान्) तात्कालिकाल्लग्नादर्थाद्वित्रिभलग्नात् अकॅ (व) ऽधिके पञ्चदश्यन्ते (पूर्णान्ते) ऋणं वित्रिभलग्नाद्रव हीने (अमे) पूर्णान्ते धनमेवमसकृत्कार्यं तदा स्त्रष्टः पूर्णान्तकालो भवेदिति ॥४-५॥ अत्रोपपत्तिः ख=खस्वस्तिकम् । वि=वित्रिभम् । खवि=वित्रिमनतांशाः। स्यावि= अहवित्रिभान्तरम्=औ स्थf=ग्रहस्थानम् । स्था= लम्बितग्रहस्थानम् । क= ८99 कदम्बः । क इत्तोपरि खस्वस्तिकालम्बचापत्र--खप, पबिन्दुतः कस्बा