पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सूर्यग्रहणाविकारः ४०३ तदचिकोनके (तस्माद्वित्रिभयदधिकेऽल्पे च) रवौ लम्बनं भवति तथा तस्य (वित्रिभस्य) यदोदक्रान्तिज्या (उत्तरा क्रान्तिज्या) ऽक्षजीवा समा (स्वदेशीयाक्षज्या तुल्या) तदाऽवनतिर्न भवति, अतोऽन्यथाऽवनतिर्भवति, सम्भवे (लम्बननत्योः सत्त्वे) तदुदयैः (स्वदेशीयराश्युदयमानैःविलग्नसमं कृत्वाऽर्थाद्वनस्य भोग्योऽधिकभुक्तयुक्तो मध्यो दयाढय इति त्रिप्रश्नोक्तविधिं कृत्वा तदुदितघटिकाः(तस्य वित्रिभस्य गता घटिकाः) साध्याः । ततस्तच्चरप्राणैः (वित्रिभचरासुभिः) तच्छङ्कुः (वित्रिभशङ्कुः‘दिन गतशेषाल्पस्य' इत्यादि विधिना साध्य इति ॥२-३ अत्रोपपत्तिः लग्नोत्पन्ननवत्यंशवृत्ती दृक्षेषवृत्त तद्यत्र क्रान्तिवृत्त लगति तदेव वित्रिभ लग्नम् । ततल्ये रवौ स्पष्टलम्बनाभावो भवेत् । व्युपरिलम्बितरव्युपरि च गतं कदम्बश्रोतवृत्तद्वयं यत्र-यत्र क्रान्तिवृत्तंलगति तदन्तर्गतक्रान्तिवृत्तीयचापमेव रवि स्पष्टलम्बनम् । परन्तु वित्रिभस्थे रवौ तदुपरगतं दृग्वृत्त तथा रव्युपरिलम्बित- रख्युपरि च गतं कदम्बप्रोतवृत्तमेकमेव दृक्झषवृत्त भवेतन तत्र स्पष्टलम्बनभावः प्र५क्षमेव दृग्गोचरो भवत्यतो "वित्रिभलग्नसमेऽों लम्बनमित्याचार्योक्तं युक्ति न युक्तमिति ॥२-३॥ अथ लम्बनस्य घनीव्यवस्था गर्भायामान्तकाले स्थानाभिप्रायेण रविचन्द्रावेकस्मिन्नेव बिन्दौ भवतस्तेनैक स्मिन्नैव दृग्वृत्त लम्बितरविचन्द्रौ भवतः । लम्बित रवितो लम्बितचन्द्रः प्रठेव लम्बितो भवत्यतो वित्रिभाडूने रवौ लम्बितरव्युपरिगतं कदम्बप्रोतवृत्त‘ यत्र क्रान्ति- वृत्त लगति तस्मादधोभागे लम्बितचन्द्रोपरिगतं कदम्बप्रोतवृत्त क्रान्तिवृत्त लगि लचस्थ । ख=खस्वस्तिकम् ।क=कदम्बः । वि=वित्रिभम् । लंर=लम्बितरविः । लंच=लम्बितचन्द्रः । चरस्था=लम्बितरविस्थान । लोचंस्था=लम्बितचन्द्रस्थानम् । संरविस्था लंबंध ष्यति तेनात्र क्षत्रमतिग्रहाच्चन्द्रस्थानान्मन्दमतिभद्रस्य . इम्बितरव्स्थािनरूपस्याग्र स्थितत्वाद्युतिमंम्याऽतो .गर्मीयामान्तात्पृष्ठीयामान्तः स्पष्टलम्बनाम्तरेलु दु पक्ष