पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४०२ ब्राह्मस्फुटसिद्धान्ते प्रव सूर्यग्रहणघिय र प्रारम्भ बिया जाता है, पहले उसके आरम्भ करने का प्रयोजन कहते हैं। हि- भा.-जिस कारण से सूर्यग्रहण में पञ्चज्या (उदपर्या, मध्यज्या, रविशङ्कु, वित्रिभशङ्कुदृक्दैप) से प्रायंभटादि प्रचार्यों ने बो आनयन किया है उससे दृग्गणितैक्य (वधोपलब्घ और गणितागत विषयों की तुल्यता)नहीं होता है उस कारण से जैसे उनका ऐक्य (वचोपलब्घ और गणितागत विषयों के समत्व) हो वैसे मैं मानयन को कहता हूँ, तिच्यन्ते इसका आगे से सम्बन्ध है, उदयज्या= अग्रा, मध्यज्या=दशमलग्ननतांशज्या वित्रिभयाकु =दृग्गति, हक्षेप=वित्रिभनतशिष्या, सूर्योतिश्रान्त में भी पूर्वोक्त पञ्चज्या हैं से सूर्य ग्रहण का प्रानयन है, पौलिशसिद्धान्त में सूर्यग्रहण में चन्द्र की पृथक् पञ्चज्या साधित है। इसलिए वहां दशज्या विधान से सूर्यग्रहण उपनिबद है इति ॥१॥ इदानीं लम्बननत्योर्भावाभावस्थानमाह वित्रिभलग्नसमेऽकं न लम्बनं तदधिकोनके भवति । तस्य क्रान्तिज्योदक् यवाऽक्षवा समा न तदा ॥२॥ अवतरतोऽन्यथा भवति सम्भवे तदुदयैवलग्नसमम्। तदुदितघटिकास्तज्झङ्कुस्तच्चरप्राणैः ३ सुः भा--तिथ्यन्ते णतागतदश दशन्तकाले पूर्वविधिना त्रिप्रश्नोक्तेन लग्नं कृत्वा वित्रिभं कार्यम् । तेन वित्रिभलग्नेन समेऽर्के रवौ सति लम्बनं न भवति । तस्माद्वित्रिभादधिक्रे वने रवौ लम्बनं भवतीत्यर्थत एव सिध्यति । एवं तस्य वित्रिभस्योत्तर क्रान्तिज्या यदा स्वदेशाक्षजोवा समा तदाऽवनतिने भवति अतो ऽयथा चावनतिर्भवति । लम्बनावनत्योः सम्भवे च तदुदयैः स्वदेशीयराश्युदयंवि लग्नसमं कृत्वाऽर्थादूनस्थ भोग्योऽधिकभुक्तयुक्तो मध्योदयाढय इति त्रिप्रश्नोक्तविधि कृत्वा तदुदितघटिकास्तस्य वित्रिभस्य गता घटिकाः साध्याः। ततस्तच्चरमाणे वित्रिभचरासुभिस्तच्छङ्कुवित्रिभशङ्कु ‘दिनगतशेषाल्पस्य' इत्यादिविधिना साध्यः । अत्रोपपतिः । लम्बनाभावे ‘न लम्बनं विधेिभलग्नतुल्ये वा' वित्यादि भास्करविधिना स्फुटा एवमवनतेरायनस्य दुवक्षेप्रधानत्वाद्यदा दृवक्षेपाभावस्त दाऽवनतेरभावः आचर्येण स्वल्पाक्षदेशे याम्योत्तरंवृत्त एव स्वल्पान्तराद्वित्रिभ स्थितिं प्रकल्प्य तस्य वृदलघव झान्त्यक्षसंस्कारेण नतांशाभावस्थानमानीतमुत्तर कान्तिसमेऽक्षे। वित्रिभोदितघटिकादिज्ञानं च त्रिभ्रश्नोक्त्या सुगमम् ॥२-३ ॥ वि. मा-तिष्यन्तै (गणितागतामान्तकाले) क्षिप्रश्नोक्तेन विधिना सग्नं साध्यं वद त्रिभोगं (वित्रिओं) कार्यम् । वित्रिभलग्नेन तुल्ये रवौ लम्बनं न भवति,