पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६६ ब्राह्मस्फुटसिद्धान्ते वर्णसंयोगेन वर्णान्तरमुत्पद्यते, भूभाकृष्णा, चन्द्रबिम्बं पीतमतस्तयोः संयोगे न्यूनाधिक्यस्थितिवशेन भिन्न भिन्न वर्णान्तरं दृग्गोचरीभूतं भवति । सूर्यग्रहणे हि छाद्यच्छादकयोः (सूर्याचन्द्रमसोः) संयोगाभावात् वर्णान्तरं नैव जायते, सूर्यसिद्धान्ते, शिष्यधोवृद्धिदे, सिद्धान्तशिरोमणौ चैवमेव रविचन्द्रयोगंहणे वर्ण उक्तोस्ति सिद्धान्तशेखरेऽपि "आदावन्ते वहलविलसङ्गमधूम्रो विधुः स्यादर्धच्छन्नः कलयति पुन: कालतां कज्जलस्य । अर्धाद्वै कवलिततनुः कृष्णताम्रः पिशङ्गः सर्वा ग्रासे भवति सविता सर्वदा कृष्ण एव" श्रीपतिनाऽनेनैवमेवोच्यत इति ।। १६ ।। अब ग्रहण में चन्द्रवर्गों को कहते हैं हि. भा.-ग्रहण के आदि में और अन्त में चन्द्र का खून (धूम) वर्ण होता है खण्ड ग्रहण में कृष्ण वर्ण होता है । अर्वाधिक प्रहण में कुष्णताम्र (कालापनयुक्त लाल) वर्ण होता है, सर्वग्रहण में चन्द्र का कपिल वर्ण होता है इति ।१em उपपत्ति वरण के संयोग से वर्णान्तर बनता है, मुंभा कृष्णवर्ण है और चन्द्रबिम्ब पीत (पीला) वर्ण है इठ लिये दोनों का संयोग होने से न्यूनाधिक्य स्थितिवश से भिन्नभिन्न वर्णान्तर देखने में आता है, सूर्यग्रहण में छाद्य और छादक (सूर्य और चन्द्र) के संयोगा भाव से वर्णान्तर उत्पन्न नहीं होता है, सूर्यसिद्धान्त, शिष्यधीवृद्धिद, सिवान्तशिरोमणि, सिद्धान्तशेखर में इसी तरह ग्रहण में वर्ण कहा है इति ॥१६॥ द्वानोमस्याध्यायस्योपसंहारमाह मानविमर्दस्थितिदलवलनेष्टग्राससमकलाचेषु । चन्द्रग्रहणध्यायो विशतिरायश्चतुर्थोऽयम् ॥२० सु. भा---सुमकलः पूर्णान्तकालो मध्यग्रहसमयः। शेषं स्पष्टार्थम् ॥२०॥ इति श्रीकृषालुदत्तसूनुसुधाकरद्विवेदिविरचिते ब्राह्मस्फुटसिद्धान्तनूतन तिलके चन्द्रग्रहणाधिकारश्चतुर्युः । लि- भा.--यद्यच्छादकबिस्बमानम् । विमर्दीर्घम् । स्थित्यर्धम् । वलनानि (अक्षायमस्पष्टबलनसंज्ञकानि) इष्टग्रासःसमतल्बः (पूर्णान्तकालो मध्यग्रहण अस) एतदोषं विषयेषु विंशतिसंख्यका आय यत्र वाइवोऽयं तुर्युश्चन्द्रग्रहणा- युवतीति ॥२०