पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इन्द्रप्रहणाधिकारः ३८ वि. मा.-प्रम् (पूर्वोकपाले) पश्चार (पश्चिमकपाले) यो नतः (मम मण्डलीयनतांशः) तम्यया ज्या, या च विषुवज्ज्या (अक्षज्या) तयवंघः त्रिज्यया भक्तान् यदाओ (यल्लघं) तच्चापांशैस्त्रिभे (ग्रहाद्राशित्रयन्तरे) उत्तराभ्ये प्राक पश्चान्नदक्रमेण प्र ह्या (ग्राह्यवृनोय) विषुवद् वृत्नस्य पूर्वा । सममण्डला दित्यग्र ण सहान्वयः) भवतीति ॥१६॥ पf, अत्रोपपत्तिः क्रान्तिवृत्ते यत्र प्रहस्यानमस्ति तदुपरिगतं ध्रुवम्रोतवृत्त समप्रोतवृत्तञ्च कायं ग्रहा- (ग्रहस्थान) स्रवत्यंशेन (मुक्षितिजवृत्तसंज्ञक्र') वृत्तं कार्यं तस्म्न्ि वृत्त ध्रुवप्रोतवृत्तं समश्रोतवृत्तयोरन्तर्गतं चापं नाडीवृत्तपूर्वाभरवृत्तयाग्नगतं पापं वा प्रहृन नक्रणो (ध्रुवप्रोतवृतसमश्रोतवृत्तयोरुतनः) वाऽऽक्षवलनसज्ञकम् । सममण्डलप्राचीतो नाडीमण्डलप्राची यावद्वर्तेत तत् वस, वल्ससंवरणे सं चलने चेति घातोवंसतीति चलनमिति सञ्चलनमेव वलनमिति खस्वस्तिकस्ये प्रहे सममण्डलीयनतांशा (प्रहपरिगतसमप्रोतवृत्तपूर्वापरवृत्तसम्पातात् सस्वस्तिकं याचन्) भावः नाडीवृत्तपूर्वापरवृत्तयोः सम्पात (पूर्वस्वस्तिक) ये ग्रहे सममण्डसीय नतांशानतांश नवत्यंशतुल्यास्तत्र नतम ।लो दिनार्धसमः । खस्वस्तिकस्थे ग्रहे च नत कालाऽभावोऽतोऽत्रान्तरेषारो यदि दिनार्धतुल्ये नतळले नवरयंशतुल्याः समन लीयनतांशा लभ्यन्ते तदेष्टनतकाले हिमित्यनुमतेनेष्टसममण्डप्सीयनप्तांशाः समागच्छन्ति, परमयमनुपातो न समीचीनः । अथ अहाद् ध्रुवं यावद् वृष्यावाप सेतो भुषः । समस्थानाद् प्रहं यावत्समप्रोतवृत्ते द्वितीयो भुषः । याम्योत्तर वृत्तंऽक्षशास्तृतीयो भुज इति भुगत्रयैरुत्पञ्जयापीयत्रिभुपे समस्थानलग्नकोणः =१८०-खममध्डलीयनतांशःप्रहसग्नकोणोऽयजवसनम् । ततोऽनुपातेना 'यदि उषया समभवतीमनलांडग्या { या (वन्-आममाफीपनतां )} सभ्यते तदाऽक्षज्यया फिमिति' नेन सुमागस्यक्षवसनज्याः सुमनतक्षया अक्षज्या जनबाबीए सममवसीयनांशज्याबाने समममङसीब नतशोकमध्या तथा पूज्यास्थाने च त्रिज्या होता, या च म खमीरीना, बिठा ऽऽज्ञवलनयायावापं कार्यं तदाऽऽवमनं (पूर्वोकपासे त्रसरं पश्चिमकसे व दक्षिणं) भवति, शिष्यशीढिदे तने सन्साघवेंट "स्पओड़िसवनतोम लिधिनीभिः कृष्णाभा परभवअणेन मता । शापानि पूर्वनतपश्चिमयोः मैल सौम्येतन्नव सभयेहि यथा अमेरु" , चिडान्तरे औषतिना aोकमथाऽसुखनिधाता मिश्रणका कार्र के भय से उषः ग वामे च ध्यातयोस्तु तदानमाखवलनं वदन्ति" श्रेण चेतसम्बशरैश्च c