पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/३५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३४ प्रब समशंकु साधन को कहते हैं। हि- भा.--उत्तर क्रान्तिज्या यदि अक्षज्या से अल्प है तब फ्रान्तिज्या को पलकर्णी से गुणा कर पलभा से भाग देने से रवि के सममण्डल (पूर्वापरवृत्त) में रहने पर शङ्कु (समशंकु) होता है इति ।५१। उपपत्ति पलभा भुज, द्वादशाङ्गुलशङ्कुकोटि, पलकणं कर्णं रान्तिज्याश्रुजकुज्योनतदृति कोटि, समशंकु कर्ण ) दोनों अक्षक्षेत्र सजातीय हैं इसलिए अनुपात करते हैं पलक.न्तिज्या =समशङ्कु । जब उत्तराक्रान्ति अक्षांश से अल्प होती है तब ही पलभT रवि के सममण्डल में प्रवेश होता है । सिद्धान्तशिरोमणि में भास्कराचार्य ने भार्तण्डः सममण्डलं प्रविशति स्वल्पेऽपमे स्वात्पलाव इससे' रवि के सममण्डलप्रवेश के सम्बन्ध में आचार्योंक्त के अनुरूप ही कहा है इति ॥५१॥ इदानीं प्रकारान्तरेण समशङ्कुसाधनमाह सूयंज्या जिनभागज्यया गुणाऽक्षज्ययाऽथवा भक्ता । अग्रा द्वादशगुणिता विषुवच्छाया विभक्ता वा ॥५२॥ व- भा.--सूर्यज्य जिनभागज्यया गुणितां नवरदचन्द्रेरित्यर्थः, अक्षज्यया विभजे । फलं सममंडलशंकुमॅवति । वासनात्र राशिकत्रयं यदि व्यासार्द्धतुल्यया सूयंज्यया जिनभागज्या तदिष्टसूयंज्यया केति फल क़ातज्या ततो द्वितीयं यदि लबककोटिव्यासाद्भकर्णः तत्क्रान्तिज्याकोटे क इति फलमग्रा ततस्तृतीय यद्य क्षज्यातलस्य लंबकशंकुः तदग्राश कृतलस्य क इति । एवं स्थिते प्रथमत्रैराशिके व्यासार्बभगहारद्वितीये गुणकारः तयोर्नाशे कृते इति द्वितीये त्रैराशिक लम्बकः तृतीये गुणकारः तयोनशि कृते सूर्येज्यया जिनभागज्या गुणकारस्यितेऽक्षया भागहरश्च फलं सममंडलशंकृपैर्वात द्वितीयनयने त्रैराशिकं यदि विषुवच्छाया संकुतलस्य द्वादशकः शंकुः तदव ग्राशकुतलस्य कः शंकुरिति फलं सममडलश कृभ्वति । संस्थानवासना प्राग्वत्प्रदश ये गले इति सममंडलकरणं च योऽक्ष- संबघ्यां जानातीत्यस्य प्रश्नस्योत्तरमार्यामाह ॥५२॥ वि. मी.-सूयंज्या (बिभुजज्या) जिनज्यया गुणऽक्षज्यया भक्ताऽथवा (शकारान्तरेण) समच्छङ्कुमैवेद । वा अग्ना द्वादशगुणिता पलभया भक्ता तदा २